SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.५.१.१. ] ३०३ [ I.62.1. ३०३ "भगम्याङ्गषमास्येन” स्वरात् तत्पुरुषो भवेत् । पर्याप्तो घोष प्राङ्गुषो घस्थाने गश्च दृश्यते ॥५॥ "यज्ञस्य घोषदसी ति यजुः केचिदधीयते । कठा “गोषदसी" त्येतद् गकारादिमधीयते ॥६॥ विशेषेण पनायन्तः “तद्विप्रासो विपन्यवः । करूळती कृत्तवन्तो “वाम देवः करूळती ॥७॥ बहुव्रीहेः स्वरं पश्यन्नर्थ तत्पुरुषस्य च । अर्थे स्पष्टे स्वरं जह्याद “वरुणं वो रिशादसम्" ॥८॥ इति I.62. प्र मन्महे शवसानार्य शुषमाङ्गुषं गिर्वणसे अङ्गिरस्वत् । सुवृक्तिभिः स्तुव॒त ऋग्मियायार्चामाकं नरे विद्युताय ॥१॥ प्र मन्महे । नोधा :प्रब्रूमः। बलाचरणशीलाय। बलकरणम्। स्तोमम्। गीभिर्वननीयाय । १६ १. भर० M. २. RV. i. 61.3b. र्षेण स्तुम इत्यर्थः Sk. १८. यथा बलं ३. TS. I. I. 2. I. ४. यज्ञः P. शत्रून् हन्ति तथा शत्रूणां हन्तेत्यर्थः Sy. ५. केचिद्दिदीयते P. केमीदधी० M. शवसानायेति शवतेर्गतिकर्मणोऽयमसान६. कां घोषद० P. ०षद... गका० M. प्रत्ययः। ... षष्ठ्यर्थे चतुर्थी। शत्रून् ___०त्येवङ्गका० R. KS. I. 2. प्रति गन्तुरिन्द्रस्य Sk. १६. शीलाय। ७. वना० P. ८. विवन्ययः P. बलकरणम् is missing in M. ६. RV. i. 22. 21. १०. कुरू० D. सुखहेतुभूतम् Sy. स्वभूतं सेनालक्षणं ११. ०न्ते R. १२. वामदेवः R. बलम्। अथवा शव इति बलनाम। १३. RV. iv. 30. 24d. १४. विशेषेण च सामर्थ्याच्चेहान्तीतमत्वर्थः । बलवानि नायं तस्तद्विप्रासो...। देवः कुरु इति॥M. वाचरति शवस्यते। ताच्छील्ये चानश् । १५. वो रिशादसम् इति is missing in ... शवसानस्य शूषम् । बलवतां यदाचरणं M. RV. v. 64. I. १६. इति तच्छीलस्येन्द्रस्य स्वभूतं बलमित्यर्थःSk. is omitted by R. १७. ०मे P. | २०. ०म P. तृतीयार्थे द्वितीयैषा। वयं स्तोतारः प्रकर्षणावगच्छामः Sy. आषेण स्तोमेन Sk. मन्मह इति यद्यपि यानाकर्मा पठित- २१. स्तुतिलक्षणैर्वचोभिः सम्भजनीयाय Sy. स्तथापीह याच्चाया असम्भवान्मन्यतेर- इयमपि षष्ठ्यर्थ एव चतुर्थी। स्तुतिभिचतिकर्मण इदं रूपम्। प्रमन्महे प्रक- र्वननीयस्य Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy