SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३०२ r Ist astaka, 5th. Lch. Introductory. स्तोत्राणि । गोतमाः । अनन् कृतेषु च । एतेषु। विश्वरूपाम् । बुद्धिम् । आधाः। प्राणे स्तुतिमात्र सूक्तमिति। इत्थं चतुर्थमध्यायं व्याकरोत् प्रथमेऽष्टके । अष्टकस्य कुले जातो माधवो वेङ्कटात्मजः ।। [अथ पञ्चमोऽध्यायः अथ “प्र मन्महे" ऽध्यायं माधवो व्याचिकीर्षति । अवग्रहविहीनानामादावर्थ प्रदर्शयन् ॥१॥ पदकारः पदानीह नावगृह्णाति कानिचित् । तेषामपि स्वरेणैव कुर्यादर्थविनिर्णयम् ॥२॥ निर्विवक्षेद् बहुव्रीहेरर्थमादौ स्वरो यदि । अथ तत्पुरुषस्यार्थमन्ते तिष्ठति चेत् स्वरः ॥३॥ "जुष्टो दमूना अतिथिkोणे” दमे मनः। "इषा यात शवीरया' ऽऽशु यस्याः प्रेरणं तथा ॥४॥ १. स्तुतिरूपाणि मन्त्रजातानि Sy. निविपक्षे M. १३. ०मादा M. २. गौ० M. गोतमगोत्रोत्पन्ना ऋषयः Sy. १४. स्वयो M. ३. अक्रत् D. आक्रन् M. १५. ०ण P. RV. v. 4. 5. अतिथिर्दमे ४. ऋतेषु D. ५. तेषु D. स्तोतृषु Sy. | मन इतीष्यते R. In my reading ६. बहुविधरूपयुक्तं ... धनम् Sy. one syllable is short in b. ७. ० द्धि M. धिया लभ्यत्वाद् धीर्धन- १६. RV.i 30. I7. मुच्यते। यद्वा धीशब्दः कवचनः।। १७. ०रयं शु० P. पश्वादिबहुविधरूपं धनम्, अग्निष्टो- | १८. अतिथिर्दमे मन इष्टायातम्।... माविकं बहुविधरूपं कर्म वा Sy. शवीरयासु यस्याः० M शवीरयाशु ८. आधाः। प्राणे। is missing in M. यस्याः स्यादीरणं प्रेरणं तथा॥ R. ६. RV. I. 62. I. १०. ०गृह्णन्ति R. A better reading is far for ११. ०यः M. १२. ०० P. । तथा Ed. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy