________________
Shri Mahavir Jain Aradhana Kendra
१.४.२६.६. ]
[ 1.61.16.
यम् । उक्थैः। यदायम्। युद्धाय। आयुधानि । प्रेरयन्। शत्रून् । हिंसन् युद्धात्। गमयति तदा प्रब्रूहीति ।
C
१४ १५
नोधाः ।
www.kobatirth.org
अस्पेदु भिया । अस्य । एव । भयेन । पर्वताः । च । दृढाः स्वस्थाने तिष्ठन्ति । द्यावाभूमी ।
ह
१०
१२ १३
च। प्रादुर्भूतात्। कम्पेते। कान्तस्येन्द्रस्य रक्षणम्। उपोच्चारयन् । सद्य एव । भवतु । वीर्याय ।
अ॒स्येदु॑ भि॒या ग॒रय॑श्च इ॒ळ्हा द्यावा॑ च॒ भूमा॑ ज॒नुष॑स्तु॒जेते । उप वे॒नस्य॒ जोग॑वान ओणि सद्यो भुंवद्वीर्याय नो॒धाः ॥ १४ ॥
३०१
अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेमो॒ यद॒व्ने भूरे॒रीशनः । प्रतेशं सूर्ये पस्पृधानं सौव॑ध्ये सुष्वमाव॒दिन्द्र॑ः ॥ १५ ॥
१६
१७
एषां स्वभूतम् ।
। यस्मादयम् ।
२०
२३ २४
अस्मा इदु त्यत् । अस्मै । एव । तत् स्तोत्रम् । एक एव धनम् । प्रयच्छति । भूरेः । ईश्वरः । प्रावत् । एतशं नाम । सूर्ये । स्पर्धमानम् । स्वश्वपुत्रे । अभिषोतारम् । इन्द्रः ।
१. या ० P.
३. ० यत् M.
४. हिन् M. ६. यदा M.
ए॒वा ते॑ हारियोजना सुवक्तीन्द्र॒ ब्रह्म॑णि॒ गोत॑मासो अक्रन् । ऐषु॑ वि॒श्वदे॑शसं॒ धियं॑ धाः प्रा॒तम॒क्षू धि॒याव॑सु॒र्जगम्यात् ॥ १६ ॥
५.
Acharya Shri Kailassagarsuri Gyanmandir
३६
२७
C
एवा ते हारियोजन | एवम् । ते । हरी प्रापयितारौ यस्य तस्य । सुप्रवृत्तानि । इन्द्र !
२. वज्रादीनि Sy.
आभीक्ष्ण्येन Sy.
अभिमुखं गच्छति Sy. ७. पक्षच्छेदभयेन Sy. C. कान्तेये • P.
८.० द्भू M. १०. दुःखस्यापनायकम् Sy.
११. अनेकैः सूक्तैः पुनः पुनरुपशब्दयन् . इत्यर्थः Sy. १२. सद्यवे P. १३. अभवत् Sy. १४. M. adds अयं after नोधा ।
ऋषि : Sy.
१५. V. Mādhava ignores उ १६. त्यक् D. १७. तत्प्रसिद्धम् Sy.
अकारीत्यर्थः Sy.
१८. एषां स्तोतॄणां सम्बन्धि Sy. १६. ० दयी P. २०. एक एव शत्रून् जेतुं समर्थः Sy. २१. यत्स्तोत्रं ययाचे Sy. २२. बहुविधस्य धनस्य ... स्वामी Sy. २३. प्रापद् P. M. २४. एशं P. २५. स्वश्वस्वश्व० P. स्वश्च० D. स्वश्च • M. पुत्रे is missing in M. २६. न्ते M. २७. हारी P. हर्योरश्वयोर्योजनं यस्मिन् रथे स तथोक्तः । तस्य स्वामित्वेन सम्बन्धी हारियोजन: Sy. २८. सुष्ट्वावर्जकान्यभिमुखीकरणकुशलानि Sy.
For Private and Personal Use Only
...