SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.61.13. ] [ १.४.२६.३. वज्रेण । नदीः । सर्वतः । पर्ययच्छत् । ऐश्वर्यम् । यजमानाय वरम् । दातुमिच्छन् । तुर्वीतये । गोध १४ उदके स्थिताय ऋषये.... रकः । अस्मा इदु प्र भरा तूतुजानो वृत्राय वज्रमीशानः कियधाः । गोर्न पर्व वि रंदा तिरश्चेष्यन्नास्य॒पां चरध्यै ॥१२॥ अस्मा इदु प्र भर। अस्मै । इत् । उ। प्र। भर । त्वरमाणः । वृत्राय । वजम्। ईशानः । ३५ कियतो बलस्य धारयति गोः। इव। पर्वाणि । विरद। तिरश्र्च २७ अपाम् । चरणाय। अस्येदु प्र ब्रूहि पूर्व्याणिं तुरस्य॒ कर्माणि नव्य॑ उक्थैः । युधे यदिष्णान आयुधान्यायमाणो निरिणाति॒ शत्रून् ॥१३॥ अस्येदु प्र ब्रूहि । अस्य। एव । प्रब्रूहि स्तोतः ! प्रत्नानि। क्षिप्रस्य । कर्माणि । स्तुत्योऽ १. यजेण P. इति वा। गोरिव पर्वाणि विरद मेघस्य। २. समुद्राः। यद्वा गङ्गादयाः सप्त नद्यः Sy. | इज्यनर्णासि । अपां चरणाय N. 6. 20. ३. सीम् एनान् सिन्धून् Sy. | १६. इमं वृत्रं वज्रेण प्रहरेत्यर्थः Sy. ४. सर्वयच्छत् M. परितो नियमितवान् Sy. १७. ०णं P. ०णा D. यद्वा । शत्रून् ५. वृत्रादिशत्रुवधेनात्मानमैश्वर्यवन्तं कुर्वन् हिंसन् Sy. १८. ईश्वरः सर्वेषाम् Sy. ____Sy. ६. हविर्दत्तवते यजमानाय Sy. | १६. कियतोऽनवधृतपरिमाणस्य बलस्य ७. फलम् Sy. ८. वरौमिच्छन् M. | धाता। यद्वा क्रममाणं शत्रुबलं दधात्य प्रयच्छन् Sy. ६. तुंवितये M. वस्थापयतीति कियेधाः Sy. तूर्णसम्भजनः। ... यद्वा तुर्विता शत्रूणां २०. धारयिताis suggested for धारयति हिंसिता Sy. १०. sगा M. २१. यथा मांसस्य विकारो लौकिकाः ११. ०या M. १२. विषये D. पुरुषाः पशोरवयवानितस्ततो विभजन्ति एतत्संज्ञायोदके निमग्नाय ऋषये Sy. तद्वत् Sy. १३. स्वलोकृतवत् P. मलंकृतवान् D. २२. अवयवसन्धीन् Sy. स्मलकृतवान् M. I suggest स्थलं | २३. विरुति M. विलिख । छिन्धीत्यर्थः Sy. कृतवान् for the missing part, | २४. ०श्वी . D. तिर्यगवस्थितेन Sy. Ed. अवस्थानयोग्यं धिष्ण्यप्रदेश २५. प्रेरन् M. तस्माद् वृत्राद् गमयन् Sy. कोऽकार्षीत् Sy. २६. वृष्टिजलानि Sy. १४. V. Madhava ignores कः २७. भूप्रदेशं प्रति गमनाय Sy. १५. भवर M. अस्मै प्रहर। तूर्ण २८. प्रस्तुहि M. २६. प्रशंस Sy. त्वरमाणः। वृत्राय वज्रमीशानः। ३०. क्ष० P. युद्धार्थ त्वरमाणस्य Sy. कियेधाः कियद्धा इति वा। क्रममाणधा | ३१. एतत्कृतानि बलकर्माणि Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy