SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.४.२६.१. ] www.kobatirth.org [ 1.61.11. अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् । स्व॒राऴन्द्रो॒ दम॒ आ वि॒श्वग॑तः॑ स्व॒रिरमंत्रो ववते॒ रणा॑य ॥६॥ १० महान् । गच्छति । युद्धार्थम् । २६६ ३ 3 अस्येदेव । अस्य । एव महत्त्वम् । त्रिभ्योऽपि लोकेभ्यः । प्रकर्षेण । अतिरिक्तमासीत् । ६ 9 परिः पञ्चम्यर्थं स्फुटीकरोति । स्वयमेव राजा । इन्द्रः । गृहे । च । सर्वैराहुतः। शोभनारिः । अमत्रो अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्व॒द्वत्रे॑ण॒ वृ॒त्रमिन्द्र॑ः । गा न ब्रणा अ॒वनी॑रमु॒ञ्चद॒भि श्रवो॑ दा॒वने॒ सचे॑ताः ॥ १० ॥ ३३ सचेताः सुमतिः । Acharya Shri Kailassagarsuri Gyanmandir ११ १२ अस्येदेव शवसा । अस्य । एव । वलेन । शुष्यन्तम् । विवृश्चत् । वज्रेण । वृत्रम् । इन्द्रः । १३ १४ १५ १६ १७ १८ १६ २० २१ गाः । इव । संहता नदीवृत्राद् अभ्यमुञ्चदिमं लोकं प्रत्यपातयद् अन्नस्य । दानाय । मनुष्याणाम् । अ॒स्येदु॑ त्व॒षसः॑ रन्त॒ सिन्ध॑व॒ परि॒ यद्वत्रे॑ण॒ सा॒मय॑च्छत् । ईशा॒न॒क्रुदा॒शुषे॑ दश॒स्यन्तु॒वी॑त॑ये॒ ग॒धं तुर्वर्णः कः ॥ ११ ॥ २३ अस्थे त्वेवसा । अस्य । एव । दीप्तेन बलेन । . 1 १. ० त्वं P. D. M. २. पक० D. ३. अतिरिच्यते । अधिकं भवतीत्यर्थः Sy. ४. उपर्यर्थः । त्रीन् लोकानतीत्योपरि प्ररिरिचे इत्यर्थः Sy. ५. स्वेनैव तेजसा राजमानः Sy. ६. दमयितव्ये विषये Sy. ७. ० त P. D. M. विश्वस्मिन् सर्वस्मिन् कार्ये उद्गूर्णः समर्थः । यद्वा विश्वं सर्वमायुधं गूर्तमुदयतं यस्य स तथोक्तः Sy. ८. शोभने शत्रौ हन्तव्ये सति हन्ता वीर्यवत्तम इति गम्यते Sy. ६. अमत्रो युद्धादिषु गमनकुशलः । मात्रयेत्या रहितो वा Sy. १०. आवहति मेघान् प्रापयति । मेघैः परस्परयुद्धं कारयित्वा वृष्टि चकारेति भावः Sy. २ 8 For Private and Personal Use Only २५ गच्छन्ति । यस्मादसौ । ११. ० सं P. १२. व्यच्छिनत् Sy. १३. चौरैरपहृताः Sy. १४. वृत्रेणावृताः Sy. १५. रक्षणहेतुभूता अपः Sy. १६. ० वृत्रम् P. वृत्रान् D. वृत्रात् M. १७. अवर्षीत् Sy. १८. उञ्चतादिमाभ्यमुञ्चतादि० P. १६. ० यत्य • P. २०. श्रवः कर्मफलभूतमन्नम्... आभिमुख्येन ददातीति शेषः Sy. २१. दावने हविर्दात्रे यजमानाय Sy. २२. सचेताः तेन यजमानेन समानचित्तः सन् Sy. २३. त्वो० P. P. adds रन्त after त्वेषसा २४. कुरु हलयो रन्त नगन P. कुरु विलयो रन्तनं D. कूटयोरन्तं न M. २५. ० ति P. स्वे स्वे स्थाने रमन्ते Sy.
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy