SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.61.8. ] २६८ [ १.४.२८.३. पानीयं सोमम्। पपिवान् । चारूणि च । अन्नानि पशुपुरोडाशादीनि । भक्षयित्वा । मुषितवान् वराहरूपः। विष्णुः। पचतमन्नमसुरपुराणां स्वभूतम् । बलवांस्तम् । वराहम् । अविध्यदिन्द्रः । तिरः । वज्रम् । क्षेप्ता बराहो मेघो वराह एव वा । “वराहोऽयं वाममोषः सप्तानां गिरीणां परस्ताद् वित्तं वेद्यमसुराणां बिभत्ति” इति ब्राह्मणमध्वर्युभ्योऽवगन्तव्यमिति। अस्मा इदु नाश्चिद्देवपत्नीरिन्द्रीयार्कमहिहत्य ऊचुः । पर द्यावापृथिवी जंभ्र उर्वी नास्य महिमानं परि ष्टः ॥८॥ अस्मा इदु नाश्चित्। अस्मै । एवं। स्त्रियः। देवपत्यः । इन्द्राय । स्तोत्रम् । अहिहनने । अरक्षन्नस्तुवन्नित्यर्थः सोऽयं तेजसा। द्यावापृथिवी। परिहरति। न। अस्य । ते। महत्त्वम् । परितः। भवतः। ३४ १. सोमलक्षणमन्त्रम् Sy. | ६. मेघम् Sy. २. पविवां M. १०. वरामहवि० M. अताडयत् Sy. यदाग्नौ हूयते तदानीमेव पानं कृत- ११. अद्यदि० P. १२. वरं P. वानित्यर्थः Sy. १३. वामुमोष D. वामुपोष P. ३. शोभनानि धानाकरम्भादिहविलक्षणान्य- १४. वै० P. १५. ब० P. न्नानि भक्षितवानिति शेषः Sy. १६. V. Madhava ignores उ ४. मृषि० P. अपहरन् Sy. १७. इद M. ५. वराहो मेघो भवति। वराहारः... | १८. V. M. seems to explain इदु अयमपीतरो वराह एतस्मादेव। बृहति as one word by ga. Both मूलानि। वरं वरं मूलं बृहतीति वा Sk. and Sy. take इदु as one N. 5. 4. word in the sense of अव६. सर्वस्य जगतो व्यापकः... यद्वा।। धारणार्थे। विष्णुः सुत्यादिवसात्मको यज्ञः। ... | १६. गमनस्वभावा अपि स्थिताः Sy. स विष्णुः ... परिपक्वमसुरधनं यत्त- २०. देवानां पालयिभ्यो गायत्र्यादया देवताः न्मुषायद् अचूचुरत् । तदनन्तरं दीक्षोप- Sy. २१. इन्द्रय P. सदात्मनां दुर्गरूपाणां सप्तानामह्नां | २२. अर्चनसाधनं स्तोत्रम् Sy. परस्तादासीत् । अद्रिमस्ता सहीयानिन्द्रो | २३. अभिह० P. D. M. वृत्रस्य हनने दुर्गाण्यतीत्य तिरः प्राप्तः सन् वराह- | निमित्तभूते सति Sy. मुत्कृष्टदिवसरूपं तं यज्ञं विध्यत् Sy. / २४. ० क्षण स्तु० P. समतन्वत चरित्यर्थः ७. ०त्वम० D. ___Sy. २५. दयावापृथिव्यौ Sy. परिपक्वमसुराणां धनं यदस्ति तत् Sy... २६. परिजहार अतिचक्रामेत्यर्थः Sy. ८. बलंवास्तं P. २७. नस्य P. अतिशयेन शत्रूणामभिभविता Sy. ! २८. V. Madhava ignores उ। उर्वी For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy