SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० १११२ १.४.२८.२. ] २९७ [ I.61.7. अस्मा इदु सप्तिमिव श्रव॒स्येन्द्रायाः जुह्वाइ समजे । वीरं दानौकसं वन्दध्य पुरां गूर्तश्रृंवसं दुर्माणम् ॥५॥ अस्मा इदु सप्तिमिव । अस्मै । एव । अश्वमिव । अन्नेच्छया। स्तोत्रम् । वाचा । संश्लेषयामि । वीरम् । दाननिलयम् । असुरपुराणाम् । दारयितारम् । वन्दितुम् । उद्गूर्णान्नं समञ्ज इति । अस्मा इदु त्वष्टा तक्षद्वजं स्वस्तमं स्वयं? राय । वृत्रस्य चिद्विदयेन मम तुजन्नीशानस्तुजता कियेधाः ॥६॥ अस्मा इदु त्वष्टा । अस्मै । एव । त्वष्टा । अकरोत् । वज्रम् । अतिशयेन शोभनकर्मयुक्तमच्छतया। शब्दकुशलम् । युद्धाय । वृत्रस्य । चित्। विदत् । येन वज्रेण । शुस्थानम्। हिंसन् । ईश्वरः । हिसिना वज्रेण । कियतो वलस्य धारयितेति बलवन्तमाहेति । अस्येदु मातुः सर्वनेषु सद्यो महः पितुं पपिवाञ्चावन्नौ । मुपायद्विष्णुः पचतं सहीयान्विध्यद्वराहं तिरो अद्रिमस्ता ॥७॥ अस्येवु मातुः। अस्य। एवेन्द्रस्य जगतः । निर्मातुः स्वभूतेषु । सवनेषु । सद्य एव । महत् । ३. १. यथाऽनलाभाय गन्तुकामः पुमानश्वं | १५. तीक्ष्णमकरोत् Sy. ___ रथेनकीकरोति तद्वत् Sy. १६. वर्जकमायुधम् Sy. २. ० वोग्नेच्छ० M. वाग्नेच्छ० D. १७. ० क्ताम • P. The reading is ___ अनलाभायेत्यर्थः Sy. not clear. ३. स्तुतिरूपं मन्त्रम् Sy. १८. सुष्ठु शत्रुषु प्रेयं यद् वा स्तुत्यम् Sy. ४. आह्वानसाधनेन वागिन्द्रियेण Sy. १६. वृत्रस्य चिद् आवरकस्यासुरस्य Sy. ५. समक्तं करोमि Sy. २०. प्राहार्षीदित्यर्थः Sy. ६. शत्रुक्षेपणकुशलम् Sy. २१. मर्मस्थानम् Sy. ७. दानालयम् D. २२. शत्रून् हिंसन् Sy. ८. वन्दितुं स्तोतुं प्रवृत्तोऽस्मीति शेषः Sy. / २३. ऐश्वर्यवान् Sy. ६. प्रशस्याप्नम् Sy. १०. समज्ञ D. २४. हिंसीश्चयो हि० P ११. The passage beginning with | २५. क्रि० D. बलवान् Sy. अस्मै। एव। and ending with २६. V.Madhava ignores उ समञ्ज इति is omitted by P. २७. 'इत्' 'उ' इत्येतन्निपातद्वयं पादपूरणम् । १२. V. Madhava ignores उ। इन्द्राय | यद्वाऽवधारणार्थम् Sy. १३. अस्मा इदु त्वष्टा । अस्मै । एव । त्वष्टा। | २८. वृष्टिद्वारेण सकलस्य जगतो निर्मातुः Sy. अकरोत् । वज्रम् । अति is omitted | २६. अवयवभूतेषु प्रातःसवनादिषु त्रिषु by P. १४. त्वष्टा विश्वकर्मा Sy. I सवनेषु Sy. ३०. महतोऽस्य यज्ञस्य Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy