SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६६ [ १.४.२७.४. I.61.4. ] २९६ वाधित्रे। सुप्रवृत्तमिति प्रथमपादोक्तमेवोक्तम् । इन्द्राय । हृदादिभिः। पुराणाय। पालयित्रे । कर्माणि । संस्कुर्वन्ति। अस्मा इदु त्यमुपमं स्वपों भराम्यापमास्यैन । मंहिष्ठुमच्छोक्तिभिर्मतीनां सुवृक्तिभिः सूरि वावृधध्यै ॥३॥ अस्मा इडु त्यम् । अस्मै । एव । तम् । उपमानभूतम् । सर्वस्य दातारम् । भरीमि । स्तोत्रम् । आस्येन । दातृतमम् । स्तुतीनाम् । अभिमुखोक्तिभिः । सुप्रवृत्तः । प्राज्ञम्। वर्षयितुमाङ्गपं भरा १४ मीति। ३० ३२ अस्मा इदु स्तोमं सं हिनोमि रथं न तष्टेव तत्सिनाय । गिरश्च गिर्वाहसे सुवृक्तीन्द्रीय विश्वमिन्वं मेधिराय ॥४॥ अस्मा इदु स्तोमम् । अस्मै । एवाहम् । स्तोत्रम्। संप्रेरयामि। रथम्। इव। संस्कर्ता निष्कृतमन्ते । तत्सिनाय तेन यो बध्यते तस्मै स्वामिने। गिरः । च केवलाः। गीर्भिरुह्यमानाय । सुप्रवृत्ताः संहिनोमि । इन्द्राय । सर्वस्य प्रीणनं हविश्च । यज्ञायि।" १. त्रम्। वाधिd missing in M. २०. इदु स्तोमम्। अस्मै। एवाहम् । ___ शत्रूणां बाधनाय समर्थम् Sy. missing in M. २. सुष्ठ्वावर्जकम् Sy. । २१. शस्त्ररूपं स्तोत्रम् Sy. ३. ० दोक्तम् M. २२. तष्टेव तष्टा तक्षको रथनिर्माता ... ४. पूरणाय P. अन्येऽपि स्तोतारः Sy. यथा रथं प्रेरयति तद्वत् Sy. ५. पुराणाय। पालयित्रे missing in M. २३. The reading is not clear. स्वामिने Sy. ६. मार्जयन्ति Sy.२४. तत् तत् सिनाये P. ७. V. Madhava ignores उ सिनमित्यन्ननाम ... तेन रथेन सिन८. त्या P. ६. तद् M. मन्नं यस्य स तथोक्तः Sy. तं प्रसिद्धम् Sy. १०. सुष्ठवरणीयस्य २५. रथस्वामिने Sy. धनस्य दातारम् Sy. ११. करोमीत्यर्थः । २६. शस्त्रसम्बन्धिनीः केयला ऋचश्च Sy. Sy. १२. आघोषम् Sy. २७. ० यः M. १३. अस्ये० D. १४. अतिशयेन प्रवृद्धमेवं- २८. शोभनमावर्जनं यथा भवति तथा प्रेर लक्षणम् Sy. १५. स्तुतीनां सम्बन्धिभिः यामि Sy. ...स्वच्छैर्वचोभिः Sy. १६. ०भि P.२६. विश्वव्यापकं विश्वर्याप्तं सर्वोत्कृष्टं १७. सुष्ठ्वावर्जकैः। समरित्यर्थः Sy. हविश्च सं हिनोमीत्यनुषङ्ग: Sy. १८. ० मांशुषं शुषं M. ३०. ० यं P. मेधाविने Sy. १६. V. Madhava ignores उ । ३१. V. Madhava ignores उ। इव For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy