SearchBrowseAboutContactDonate
Page Preview
Page 350
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.४.२७.२. ] ६ आहृतस्तदुक्तं सूक्ते । [ I.61.2. १ गोतमाः। अश्वम्। इव। अन्नस्य हर्तारम् । पाणिना स्पृशन्तः सादिनौ यथाऽग्निरस्मिँल्लोक www.kobatirth.org २० २६५ 1.61. अ॒स्मा इदु॒ प्र त॒वसो॑ तु॒राय॒ प्रयो॒ न ह॑र्मि॒ स्तोमं॑ माहि॑नाय । ऋची॑षमा॒याभि॑गव॒ श्रह॒मिन्द्रा॑य॒ ब्रह्मणि तत॑मा || १ || स्तोतृभिर्दत्तानि । 9 १३ अस्मा इदु प्र। इन्द्राय। एवं। वृद्धाय । प्रभरामि शत्रूणाम् । हिंसित्रे । अन्नम् । इव। १४ १५ १६ १७ १८ १६ स्तोत्रम् । महते । स्तुत्या समाय । अवृतगमनाय । वहनसाधनम् । इन्द्राय हि । स्तोत्राणि । अत्यन्तं Acharya Shri Kailassagarsuri Gyanmandir अ॒स्मा इ॒दु॒ प्रय॑व॒ प्रय॑सि॒ भरा॑म्याङ्गुप॑ बाधे॑ सुवृक्ति । इन्द्रा॑य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो॑ मर्जयन्त ॥ २॥ २१ २२ २३ अस्मा इदु प्रयइव । अस्मै । एव । अन्नमिव स्तोत्रम् । प्रयच्छामि । भरामि । स्तोत्रम् | १. ० मासः P. गोतमगोत्रोत्पन्नाः Sy. २. मार्जयन्तः... यथाऽश्वमारोहन्तः पुरुषास्त स्य वहनप्रदेशं हस्तैनिमृजन्ति तद्वद् वयमप्यग्नेर्हविर्वहन प्रदेशं निमृजन्त इत्यर्थः Sy. ३. वाजस्य हविर्लक्षणानस्य भर्तारम् Sy. ४. ० दिवो M. ५. आहुः त० M. ६. V. Mādhava ignores प्रातर्मक्षू धियावसुर्जगम्यात् । Sy. explains the uncommented passage in the following way : धियावसुः कर्मणा बुद्धधा वा प्राप्तधनः सोsग्निः प्रातः श्वोभूतस्याह्नः प्रातःकाले मक्षु शीघ्रं जगम्याद् आगच्छतु । Ms. D puts the figure ॥६०॥ here to indicate the end of the sixtieth hymn. No such number is given in P. and M. ७. Omitted by M. ८. इन्द्रोऽप्यधिगुरुच्यते N. 5.11 ६. ' इत्' 'उ' इति निपातद्वयं पादपूरणे । यद्वाऽवधारणार्थम् Sy. १०. वृत्राय P. ११. प्रहरामि करोमीत्यर्थः Sy. १२. ० ते M. त्वरमाणाय । यद्वा तुर्वित्रे शत्रूणां हिंसित्रे Sy. १३. यथा बुभुक्षिताय पुरुषाय कश्चिदन्नं प्रहरति Sy. १४. गुणैर्महते Sy. १५. ऋचा समाय । यादृशी स्तुतिः क्रियते तत्समायेत्यर्थः Sy. १६. ० यावृत ० P. D. अप्रतिहत गमनायेत्यर्थः Sy. १७. वहनीयं प्रापणीयं वा । अत्यन्तोत्कृष्ट मित्यर्थः Sy. १८. म् । इन्द्राय हि । स्तो missing in M. हविर्लक्षणान्यन्नानि Sy. १६. पूर्वेर्यजमानैरतिशयेन दत्तानि Sy. २०. V. Mādhava ignores २१. ० या M. प्रिय P. २२. स्तोत्ररूपमाघोषम् Sy. २३. सम्पादयामि Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy