________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
9
I.60.5. ]
२६४
[ १.४.२६.५. तं नव्य॑सी हृद आ जाय॑मानमस्मत्सुकीर्तिमधुजिह्वमश्याः । यमृत्विजो वजने मानुषासः प्रयखन्त यो जीजनन्त ॥३॥ तं नव्यसी। तमग्निम् । जायमानं मत्तो हृदयान्निर्गम्य । नवतरा। सुष्टुतिः । कोय॑माना । मादयितृजिह्वम्। व्याप्नोतु । यम् । ऋत्विजः। उपद्रवे। मनुष्येषु । जाताः । हविष्मन्तः । गच्छन्तस्तत्परिहारार्थमरण्योः । जनयन्ति ।
उशिक्पावको वसुर्मा पेषु वरेण्यो होताधायि विक्षु । दमूना गृहपतिर्दम आँ अग्नि वद्रयपती रयीणाम् ॥४॥
उशिक् पावकः। कामयिता। शोधयिता। मानुषेषु। वासयिता देवः सन् । वरणीयः । निहितः। निविष्टेषु। दममनाः । गृहे। गृहपतिः सोऽयम् । अग्निः। भवति। रयीणाम् ।
११
रविपतिः।
तं त्वा वयं पर्तिमग्ने रयीणां प्रशंसामो मतिभिर्गोतमासः ।
आशुं न वाजंभरं मर्जयन्तः प्रातर्मुक्षू धियावसुर्जगम्यात् ॥५॥ तं त्वा वयम् । तम् । त्वा । वयम्। पतिम् । अग्ने ! रयीणाम्। प्रशंसामः। स्तुतिभिः ।
१९
२० २१
२२
२३
१. मर्तो P. हृदयवस्थितात्प्राणाज्जाय- | १३. मनुष्येषु M.
मानम्।... अग्निर्हि वायोरुत्पदयते यज्ञगृहं प्रविष्टेषु मानुषेषु यजमानेषु Sy. वायुश्च प्राण एव Sy.
१४. स्थाप्यते Sy. २. ० रासु D.
१५. ०मानाः M. ३. ० त्य० P.
___रक्षसां दमनकरेण मनसा युक्तः Sy. सुष्ठु कीर्तयित्री Sy.
१६. गृहाणां पालयिता च सन् Sy. ४. ०ह्वा० P.
१७. न केवलमेकस्य रयेरपि तु सर्वेषामित्याह __ मादयितृज्वालम् Sy.
रयीणामिति। यद्वा। रयीणां मध्ये ५. ऋतौ काले यष्टारः Sy.
उत्कृष्टं यद्धनं तस्य पतिरित्यर्थः Sy. ६. सङ्गामे प्राप्ते सति Sy.
१८. V. Madhava ignores आ ७. मनोः पुत्राः Sy.
१६. ते M. ८. हविर्लक्षणान्नोपेताः Sy.
२०. तं त्वा वयम् omitted by P. ६. यज्ञार्थमुदपादयन् Sy.
२१. त्वं M fo. V. Mādhava ignores 377 २२. वयं नोधसः । स्तोतुरेकत्वेऽप्यात्मनि ११. ०क D.
पूजार्थ बहुवचनम् Sy. १२. ०धिता P.
२३. रक्षितारम् Sy.
For Private and Personal Use Only