________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४.२६.२.]
२६३
[ I.60.2.
I.50.
वह्नि यशसं विदर्थस्य केतुं सुप्राव्य दृतं सद्योअर्थम् । द्विजन्मानं रयिमिव प्रशस्तं राति भगवे मातरिश्वा ॥१॥
वह्नि यशसम्। वोढारमग्निम्। यशस्विनम्। यज्ञस्य। ध्वजभूतम्। सुष्ठु प्रकर्षण रक्षणीयम् । दूतम् । सद्यो गन्तारम् । ढयोररण्योर्जायमानम् । धनमिव । प्रशस्तम् । बन्धुम् । भरत् । भृगवे दिव आहृत्य । मातरिश्वा।
अस्य शासुरुभयांसः सचन्ते हविष्म॑न्त उशिजो ये च मताः। दिवश्चित्पूर्वो न्यसादि होतापृच्छयो विश्पतविक्षु वेधाः ॥२॥
अस्य शासुः । अस्य । शासनम् । उभये । सेवन्ते । हविष्मन्तः । उशिजो देवा उशिक् वष्टे: कान्तिकर्मणः । ये । च । मर्ताः सोऽयम् । दिवः। अपि । प्रत्नः। होता। प्रष्टव्यः। विशां स्वामी। नृषु। स्थापितो मातरिश्वना । विधातेति।
१. वहिं M.
१४. हविषा युक्ता ये... मरणधर्माणो २. यंश० D.
यजमानाः Sy. ३. हविषां वोढारम् Sy.
१५ उशिजः कामयमाना देवाः । ... यद्वा । ४. प्रकाशयितारम् Sy.
उशिज इति मेधाविनाम। उशिजो ५. रक्षितारम् Sy.
मेधाविनः स्तोतारो हविष्मन्तो हवि६. देवह विर्वहनलक्षणे दूत्ये नियुक्तम् Sy. र्युक्ता मर्ता यजमानाः Sy. ७. यदा हवींषि जुह्वति सद्यस्तदानीमेय | | १६. उशिन्यष्टेः M. हविभिः सह देवान् गन्तारम्। यद्वा। १७. मत्ताः P. M..
सद्योऽर्थमरणं गमनं यस्य तम् Sy. १८. सायम P. Missing in M. ८. द्वयोावापृथिव्योररण्योर्वा जायमानम् | १९. आदित्यादपि पूर्व उषःसु वर्तमानो ___Sy. ६. मित्रम् Sy. भूत्वा Sy. १०. धनं P. भरं D.
२०. होमनिष्पादकोऽग्निः Sy. ___ अहरत् । अकरोदित्यर्थः Sy. २१. पूज्य इत्यर्थः Sy. ११. अस्य शासुः omitted by P. २२. स्वामिन् P. D. १२. शंसनम् P. शासम् M.
पालयिता Sy. शासितुरस्याग्नेः Sy.
२३. अग्निहोत्रहोमार्थ ... यजमानेषु Sy. १३. उभये P.
२४. अध्वर्युणाऽन्यायतने न्यधायि स्थाउभयेऽपि देवा मनुष्याश्च। यद्वा। प्यते Sy. स्तुतिभिः स्तोतारो यज्ञैर्यजमानाश्च Sy. | २५. विधाताभिमतफलस्य कर्ता Sy.
For Private and Personal Use Only