SearchBrowseAboutContactDonate
Page Preview
Page 347
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.59.7. ] २६२ [ १.४.२५.७. राजा। भवसि । मानुषीणाम्। विशां मनुष्याणामित्यर्थः । युद्धेन । देवेभ्यश्च । धनम्। चकर्थ । प्र नू महित्वं वृषभस्य वोचं यं पूरवौ वृत्रहणं सचन्ते । वैश्वानरो दस्युमग्निर्जघन्वाँ अधूनोत्काष्ठा अव शम्बरं भेत् ॥६॥ प्रनू महित्वम् । प्रब्रवीमि तत् । महित्वम्। महाभाग्यम् । क्षिप्रम् । वपितुरपाम् । यम् । पूरयितव्याः । मनुष्याः। मेघहननम् । सेवन्ते वर्षकामाः । वैश्वानरः । अग्निः। उपक्षयितारम् । घ्नन् । अवाधूनोत् । अपः काष्ठाः । अवाभिनच्च । मेघम् । वैश्वानरो महिना विश्वकृष्टिभरद्वाजेषु यजतो विभावा । शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् ॥७॥ वैश्वानरः। वैश्वानरः । महत्तया। सर्वमनुष्यः सर्वाः प्रजा अस्य । भरद्वाजेषु । यष्टव्यः। दीप्तिमान् शतवनो नाम कश्चित् तस्य पुरुणीथस्तस्मिन्नयम् । अग्निः। शतसंख्याभिः । स्तुतिभिः स्तूयते । सत्यकर्मा वैश्वानराग्नेः स्तुतिमात्रमिति। १. मनोर्जातानाम् Sy. ११. काष्ठां M. वृष्टयुदकानि Sy. २. असुरैरपहृतं धनम् Sy. १२. तनिरोधकारिणं मेघम् Sy. ३. देवाधीनमकार्षीः Sy. ४. महिं D. | १३. विश्वे सर्वे मनुष्या यस्य स्वभूताः स तत्को वैश्वानरः? मध्यम इत्याचार्याः। तथोक्तः Sy. वर्षकर्मणा ह्येनं स्तौति...प्रब्रवीमि तत्। १४. P. adds एव before प्रजा महित्वं महाभाग्यम्। वृषभस्य वर्षि- १५. पुष्टिकरहविर्लक्षणान्नवत्सु यागेषु यदैतुरपाम् । यं पूरवः पूरयितव्या मनुष्याः। तत्संज्ञेषु ऋषिषु Sy. वृत्रहणं मेघहनम्। सचन्ते सेवन्ते १६. विशेषेण प्रकाशयिता Sy. वर्षकामाः। दस्युर्दस्यतेः। क्षयार्थात्। | १७. शीत० P. उपदस्यन्त्यस्मिन्रसाः। उपदासयति | शतसंख्याकान् ऋतून वनति सम्भजते कर्माणि। तमग्निर्वैश्वानरो घ्नन्। इति शतवनिस्तस्य पुत्रः शातवनेयः Sy. अवाधूनोदपः काष्ठा अभिनत् । शम्बरं १८. बहूनां नेतरि, एतत्संज्ञके राजनि च Sy. मेघम् N. 7. 22-23. ५. ०६० D. | १६. गत० M. बहुभिः Sy. माहात्म्यम् Sy. ६. मा० P. २०. Omitted by P. and D. ७. ०हनं D. M. मेघस्य हन्तारम् Sy. | २१. सूनृता प्रिया सत्या वाक् तद्युक्तः Sy. ८. अत्र वैश्वानरशब्देन मध्यमस्थानस्थो | २२. Ms. D. puts the figure ॥५६॥ वैदयुतोऽग्निरभिधीयते Sy. here to indicate the end of ६. रसानां कर्मणां वोपक्षयितारं राक्षसादि- the fiftyninth hymn. No कम् Sy. १०. अपाधुनोत् P. such number is given in P. अधोमुखान्यपातयत् Sy. and M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy