________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.59.7. ]
२६२
[ १.४.२५.७.
राजा। भवसि । मानुषीणाम्। विशां मनुष्याणामित्यर्थः । युद्धेन । देवेभ्यश्च । धनम्। चकर्थ ।
प्र नू महित्वं वृषभस्य वोचं यं पूरवौ वृत्रहणं सचन्ते ।
वैश्वानरो दस्युमग्निर्जघन्वाँ अधूनोत्काष्ठा अव शम्बरं भेत् ॥६॥ प्रनू महित्वम् । प्रब्रवीमि तत् । महित्वम्। महाभाग्यम् । क्षिप्रम् । वपितुरपाम् । यम् । पूरयितव्याः । मनुष्याः। मेघहननम् । सेवन्ते वर्षकामाः । वैश्वानरः । अग्निः। उपक्षयितारम् । घ्नन् । अवाधूनोत् । अपः काष्ठाः । अवाभिनच्च । मेघम् ।
वैश्वानरो महिना विश्वकृष्टिभरद्वाजेषु यजतो विभावा ।
शातवनेये शतिनीभिरग्निः पुरुणीथे जरते सूनृतावान् ॥७॥
वैश्वानरः। वैश्वानरः । महत्तया। सर्वमनुष्यः सर्वाः प्रजा अस्य । भरद्वाजेषु । यष्टव्यः। दीप्तिमान् शतवनो नाम कश्चित् तस्य पुरुणीथस्तस्मिन्नयम् । अग्निः। शतसंख्याभिः । स्तुतिभिः स्तूयते । सत्यकर्मा वैश्वानराग्नेः स्तुतिमात्रमिति।
१. मनोर्जातानाम् Sy.
११. काष्ठां M. वृष्टयुदकानि Sy. २. असुरैरपहृतं धनम् Sy.
१२. तनिरोधकारिणं मेघम् Sy. ३. देवाधीनमकार्षीः Sy. ४. महिं D. | १३. विश्वे सर्वे मनुष्या यस्य स्वभूताः स
तत्को वैश्वानरः? मध्यम इत्याचार्याः। तथोक्तः Sy. वर्षकर्मणा ह्येनं स्तौति...प्रब्रवीमि तत्। १४. P. adds एव before प्रजा महित्वं महाभाग्यम्। वृषभस्य वर्षि- १५. पुष्टिकरहविर्लक्षणान्नवत्सु यागेषु यदैतुरपाम् । यं पूरवः पूरयितव्या मनुष्याः। तत्संज्ञेषु ऋषिषु Sy. वृत्रहणं मेघहनम्। सचन्ते सेवन्ते १६. विशेषेण प्रकाशयिता Sy. वर्षकामाः। दस्युर्दस्यतेः। क्षयार्थात्। | १७. शीत० P. उपदस्यन्त्यस्मिन्रसाः। उपदासयति | शतसंख्याकान् ऋतून वनति सम्भजते कर्माणि। तमग्निर्वैश्वानरो घ्नन्। इति शतवनिस्तस्य पुत्रः शातवनेयः Sy. अवाधूनोदपः काष्ठा अभिनत् । शम्बरं १८. बहूनां नेतरि, एतत्संज्ञके राजनि च Sy. मेघम् N. 7. 22-23. ५. ०६० D. | १६. गत० M. बहुभिः Sy.
माहात्म्यम् Sy. ६. मा० P. २०. Omitted by P. and D. ७. ०हनं D. M. मेघस्य हन्तारम् Sy. | २१. सूनृता प्रिया सत्या वाक् तद्युक्तः Sy. ८. अत्र वैश्वानरशब्देन मध्यमस्थानस्थो | २२. Ms. D. puts the figure ॥५६॥ वैदयुतोऽग्निरभिधीयते Sy.
here to indicate the end of ६. रसानां कर्मणां वोपक्षयितारं राक्षसादि- the fiftyninth hymn. No
कम् Sy. १०. अपाधुनोत् P. such number is given in P. अधोमुखान्यपातयत् Sy.
and M.
For Private and Personal Use Only