________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४.२५.५. ]
२६१
[ I.59.5. श्रा सूर्ये न रश्मयो ध्रुवासों वैश्वानरे देधिरेऽग्ना वसनि । या पर्वत॒ष्वोषधीष्वप्सु या मानुषेष्वसि तस्य राजा ॥३॥
आ सूर्ये न। आदधिरे । सूर्य। इव । रश्मीन् । ध्रुवान् असुरैः सह विजयमुपयन्तो देवाः । अग्नौ। वैश्वानरे । यानि । पर्वतादिषु । वसूनि । यानि च। मानुषेषु । तस्य सर्वस्य । ईश्वरस्त्वम् ।
भवसि।
बृहतीईव सूनवे रोदसी गिरो होता मनुष्यो ! न दक्षः। स्ववते सत्यशुष्माय पूर्वीश्वानराय नृतमाय यह्वीः ॥४॥
बृहतीइव सूनवे। आत्मनः सूनवे वैश्वानराय तदर्थम् । महती इव भवतः। द्यावापृथिव्याविति पदान्तः । गिरः । होता। मनुष्यश्च । समर्थः । सर्ववते । सत्यवलाय । बह्वीः । वैश्वानराय। नेतृतमाय। महतीः प्रयुङ्क्ते ।
दिवश्चित्ते बृहतो जातवेदो वैश्वानर प्र रिरिचे महित्वम् ।
राजा कृष्टीनामसि मानुषीणां युधा देवेभ्यो वरिवश्वकर्थ ॥५॥ दिवश्चित्ते । दिवः । अपि । ते। महतः । जातवेदः ! वैश्वानरः । प्ररिरिचे । महत्त्वम् ।
१. अग्नौ ... धनानि ... आहितानि स्था- स्तौति तद्वत् Sy.
पितानि बभूवुः Sy. २. निश्चला रश्मयः | १२. सर्वते M. I propose to read किरणाः सूर्ये न यथा सूर्ये आधीयन्ते स्वर्वते for सर्ववते Ed.
तद्वत् Sy. ३. ध्रुवासु ० P. D. शोभनगमनयुक्ताय Sy. ४. Omitted by P. ५. धनजातस्य Sy. | १३. अवितथबलाय Sy. ६. ईशस्त्वं M. ७. ०तीव P. १४. पूर्वीबहुविधाः Sy. ८. महतो वैश्वानरस्यावस्थानाय दयावापृ- १५. नृतमायातिशयेन सर्वेषां नेत्रे Sy.
थिव्यौ विस्तृते जाते इत्यर्थः Sy. १६. V. Madhava ignores न ६. वैश्वानर is the son of द्यावापृथिवी | १७. ०श्वि० D. १८. तो P. D.
is stated in RV. 3. 3. II. | १६. ०र P. As वैश्वानर is in the १०. विति पदान्तः omitted by D. vocative case, the visargas
I propose to read gatraz for should be deleted. I proपदान्तः Ed.
pose therefore to read agat११. तत्र दृष्टान्तः।... यथा मनुष्यो लौकिको नर for वैश्वानरः Ed.
वन्दी दातारं प्रभुं बहुविधया स्तुत्या | २०. ०हि० P.
For Private and Personal Use Only