SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६० I.59.2. ] [ १.४.२५.२. _I.59. वया इदग्ने अग्नयस्ते अन्ये त्वे विश्वे अमृतो मादयन्ते । वैश्वानर नाभिरसि क्षितीनां स्थूणेच जनौ उपमिद्ययन्थ ॥१॥ वया इदग्न। ओषधीषु मनुष्येषु भूम्यां संवत्सरे तथा पंचन् यो वर्तते सोऽग्निर्वैश्वानरः स्मृतः-शाखाः। एव। अग्ने ! तव । अन्ये । अग्नयः । त्वयि । सर्वे । देवाः माद्यन्ति । वैश्वानर ! १३ नाभिस्थानीयः। असि। प्रजानाम। यथोत्तम्भनार्थमपमीयमाना स्थणा वंशान धारयत्येवं त्वम् । जनान् । अयच्छयाः। मूर्धा दिवो नाभिरग्निः पृथिव्या अभिवदरती रोदस्योः । तं त्वा देवासौजनयन्त देवं वैश्वानर ज्योतिरिदायर्याय ॥२॥ मूर्धा दिवः। उच्छितः । स्वर्गस्य । नहनम् । अग्निः। पृथिव्याः । अथ । अभवत् । अरतिः। द्यावापृथिव्यो:-इतस्तत्र गच्छति ततोऽस्यामित्यर्थोऽपिवा द्यावापृथिव्योर्मध्ये गच्छत्यादित्यः सन्–तम्। त्वाम्। देवासः। अजनयन्त। देवम्। वैश्वानर ! ज्योतिर्भूतम्। आर्याय मनवे। १. आष० D. १३. ०न्ति ए. D. २. भूवत्सरे P. D. M. १४. त्वज्ज. D. ३. चवन् • M. १५. ०च्छ ० D. ४. वैस्तुति P. D. M. १६. मिवेः P. विदः M. ५. ततस्त्वत्तोऽन्ये न सन्तीति भावः Sy. | १७. ०त D. M. ६. नहि त्वद्व्यतिरेकेण तैर्जीवितुं शक्यते | शिरोवत्प्रधानभूतः Sy. Sy. ७. विश्वेषां नराणां जाठररूपेण | १८. संनाहको रक्षक इत्यर्थः Sy. सम्बन्धिन्नग्ने Sy. १६. भ. M. ८. संनद्धा असि अवस्थापको भवसि Sy. २०. अरिति P. आतिः D. ६. मनुष्याणाम् Sy. अधिपतिः Sy. १०. अतस्त्वमुपमिदुपस्थापयिता सन्। यद्वो- | २१. ०वि P. पमिदित्येतद् दृष्टान्तविशेषणम् ।... | २२. Omitted by D. उपमिदुपनिखाता स्थूणेव। वंशधारणार्थ २३. त P. D. निखातः स्तम्भो यथा गृहोपरिस्थं वंशं | २४. ०न्तस्त D. धारयति तद्वत् Sy. २५. दानादिगुणयुक्तम् Sy. ११. ०र्थः उप० P. २६. ०९ M. १२. नः P. D. २७. विदुषे ... यजमानाय वा Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy