________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४.२४.४. ]
२८९
[ I.58.9. होतारं सप्त जुह्वो ई यजिष्ठं यं वाघतो वृणते अध्वरेणुं ।
अग्निं विश्वेषामतिं वसूनां सपर्यामि प्रय॑सा यामि रत्नम् ॥७॥ होतारं सप्त । होतारं प्रवृताहुतीनाम् । होतारः । सप्त होतारः। यष्टुतमम् । यम् । ऋत्विजः सप्त। वृणते। यज्ञेषु । अग्निम्। विश्वेषाम् । अभिगन्तारम्। धनानाम् । परिचरामि। अन्नेन । याचे च। रत्नम्।
१४
१५
अच्छिद्रा सूनो सहसो नो अद्य स्तोतृभ्यो मित्रमहः शर्म यच्छ । अग्ने गृणन्तमहंस उसृष्योजो नपात्पूभिरायसीभिः ॥८॥
अच्छिद्रा सूनो। अच्छिद्रम् । गृहम् । सहसः। पुत्र! अस्मभ्यम् । अद्य । स्तोतृभ्यः । मित्राणां पूजयितः ! प्रयच्छ। अग्ने! स्तुवन्तम् । अवतः। रक्ष। अन्नस्य। पुत्र ! आयसैः । पुरैः । गर्भोऽस्योषधीनामिति मन्त्रः।
भवा वरूथं गृणते विभावो भवा मघवन्म॒घव॑भ्यः शर्म । उरुष्याग्ने अंहसो गृणन्तं प्रातमजू धियावसुर्जगम्यात् ॥६॥
भवा वरूथम्। भव । गृहम् । स्तुवते । दीप्तिमन् । भव । धनवन् । हविष्मद्भ्यः । गृहम् । रक्ष। अग्ने ! स्तुवन्तम् । अवतः। प्रातः । एवाग्निः । कर्मणा वासयितेह। आगच्छत्विति देवाग्नेगृह सूक्तेनाशास्ते
२४३५
१. देवानामाह्वातारम् Sy. २. होतारः | १६. स्तुवते यजमानाय Sy. २०. ०मद् M.
seems to be quite unne- | विशिष्टप्रकाशाग्ने ! Sy.
cessary. ३. यत्वि० M. २१. ०वद् M. २२. हविर्लक्षणधनयुक्तेभ्यो ४. वृणुते M. ५. प्रापयितारम् Sy. | यजमानेभ्यः Sy. २३. शर्म सुखं यथा ६. रत्न रमणीयं कर्मफलञ्च Sy.
भवति तथा भव Sy. २४. पापकारिणः ७. ०छि • D. ८. अच्छेदयानि Sy. शत्रोः Sy. २५. प्र. P. ६. शर्म शर्माणि सुखानि Sy.
इदानीमिव परेधुरपि Sy. १०. सदसः P. D. M. ११. ०त्रा अ० D. | २६. कर्मणा बुद्धया वा प्राप्तधनोऽग्निः Sy. १२. अनुकूलदीप्तिमन्! Sy. १३. ०ग्नेः M. | २७. ०ग्ने गृ० P. D. २८. Ms. D. १४. पापात् Sy. १५. ०क्षां नस्य M. puts the figure 114511 here to १६. व्याप्तैः । यद्वाऽयोवद् दृढतरैः Sy. indicate the end of the fifty१७. सैः पुरैः r.issing in M. पालनैः Sy. eighth hymn. No such num१८. अनिष्टनिवारकं गृहम् Sy. ..
ber is given in P. and M.
१६
For Private and Personal Use Only