SearchBrowseAboutContactDonate
Page Preview
Page 343
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.58.6. ] २८८ [ १.४.२४.१. लक्षणेनाङ्कुशेन च युक्तः। महास्वनः। क्षिप्रम्। यदा त्वम् । अग्ने ! वृक्षान् प्रति। वर्षवाचरसि दहसीत्यर्थस्तदानीम्। तव। गमनमार्गः। कृष्णो भवति। श्वेतज्वालासङ्घ ! अजर! तपुर्जम्भो वन आ वातचोदितो यूथे न साह्वाँ अव वाति वंसंगः । अभिवजन्नक्षितं पाज॑सा रजः स्थातुश्चरथ भयते पत्रिणः ॥५॥ तपुर्जम्भः। तापयितृज्वालादंष्ट्रः। वृक्षेषु। वातेन प्रेरितः। ज्वालासङ्घ। न। सहनशीलोऽग्निरिव वाति बननीयगमनोऽधोगच्छति। अक्षीणमप्यरण्यमध्यस्थमपि। उदकम् । ज्वालया। अभिगच्छन् । अवावाति तस्मादग्नेः। स्थावरम्। जङ्गमं च। बिभेति । १३ पक्षिणश्च। धुष्ट्वा भृगो मानुषेष्वा रयिं न चारुं सुहवं जनेभ्यः । होतारमग्ने अतिथिं वरेण्यं मित्रं न शेवं दिव्याय जन्मने ॥६॥ दधुष्ट्वा भूगवः। आदधुः। त्वाम् । भृगवः । मानुषेषु । धनम् । इव । शोभनम् । स्वाह्वानम् । जनानाम् । होतारम् । अग्ने ! अतिथिम् । वरणीयम् । मित्रम् । इव । सुखकरम् । दिवि जाताय । ३ . ३४ देवगणाय। १. सरणशीलेन तेजःसमूहेन Sy. १३. ०क D. २. दा M. १४. तेजोबलेन Sy. ३. ०त् M. वनसम्बन्धान वृक्षान् दग्धुमSy. | १५. अपवा० P. ०ववा० D. ४. पृष्ट्वोपच० M. वृषवदाचरसि Sy. १६. पतनवतः Sy. ५. ०गं D. १७. ०धुष्वा D. M. ०धुष्त्वा P. ६. संघः P. दीप्तज्वाल Sy. १८. आधानसम्भारेषु मन्त्रः स्थापनेन ७. जर P. ०र: M. जरारहिताग्ने ! Sy. । समस्कुर्वन् Sy. ८. तपूंषि ज्वाला एव जम्भा आयुधानि | १६. ०धुष्ट्वां P. M. अदधुष्वां D. ____ मुखानि वा यस्य स तथोक्तः Sy. २०. स्वस्वा० M. ६. सहशी० M. सर्वमभिभवन Sy. यजमानार्थमाह्वातुं सुशकम् Sy. १०. नीयाग० P. D. यथा वननीयगति- २१. देवानामाह्वातारम् Sy. वृषो गोयूथे सर्वमभिभवन् वर्तते तद्वत्Sy. | २२. अतिथिवत् पूज्यम् । यद्वा देवयजन११. आभिमुख्येन . . . व्याप्नोति Sy. देशेषु सततं गन्तारम् Sy. १२. अक्षितम् अक्षीणं रज आवृक्षा- | २३. ०कर D. न्तर्गतमुदकम् Sy. | २४. देवत्वप्राप्तये Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy