________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८७
१.४.२३.४. ]
[ I.58.4. आ स्वमझ युवमानो अजरस्तृष्वविष्यन्नतसेषु तिष्ठति । अत्यो न पृष्ठं प्रुषितस्य रोचते दिवो न सार्नु स्तनयनचिक्रदत् ॥२॥
आ स्वमद्मा आतिष्ठति । स्वम् । अन्नं तृणगुल्मादिकमात्मना । सम्मिश्रयन् । अजरः । क्षिप्रं सर्वम् । भक्षयन्। काशेषु वनस्थैः काष्ठः। उक्षितस्याग्नेः। पृष्ठम्। अश्वः । इव। रोचतइतस्ततः शीघ्रगमनात् तथाऽसौ । स्तनयन् । दिवः । सानु मेघः । इव । शब्दं करोति ।
काणा रुद्रेभिर्वसुभिः पुरोहितो होता निषत्तो रयिषाळमर्त्यः । रथो न विश्वजसान आयुषु व्यानुषग्वायर्या देव ऋण्वति ॥३॥
क्राणा रुन्नेभिः। कुर्वाणः । रुद्रादिभिः । पुरो निहितः । होता यज्ञ । निषण्णः । शत्रुधनानामभिभविता । अमर्त्यः । रथः । इवान्नार्थम् । मनुष्येष्वाधारादिभिः । प्रसाध्यमानः। प्रक्षिपति । अनुधक्तम् । धनानि । देवः।
वि वातजूतो अतसेषु तिष्ठते वृथा जुहूभिः सृण्या तुविष्वणिः । तषु यदग्ने वनिनो वृषायसै कृष्णं त एम रुशमें अजर ॥४॥ वि वातजूतः। वितिष्ठते । वातप्रेरितः। अतसेषु । अनायासेन । हूयमानैः काष्ठः। ज्वाला
१. ०मधु M. २. गुन्मा० P. D. | १३. हविःस्वीकरणाय देवयजने निषण्णः Sy. ३. स्वकीयज्वालया Sy. ४. सर्व M. | १४. मरणरहितः Sy. ५. प्रभूतेषु काष्ठेषु Sy. ६. दग्धुमितस्ततः | १५. इवानोथं P. D. M. ___ प्रवृत्तस्याग्नेः Sy. ७. सानुः P.D.M. | १६. यजमानलक्षणेषु मनुष्येषु Sy. ८ V. M. explains न in the १७. ०घातादि० P. १८. स्तूयमानः Sy.
sense of इव but as it | १६. विशेषेण प्रापयति Sy.. precedes सानु it should be | २०. आनुषक्तं यथा भवति तथा Sy. construed as a negative २१. नादि P. particle, cf. N. 1. 4. See सम्भजनीयानि धनानि। ... यद्वा... footnote no. ३ on P. 277. _____ वरणीयानि हवींषि स्वयं प्राप्नोति Sy.
गम्भीरं शब्दमात्मानमचीकरत् Sy. | २२. Missing in M. ६. काणा D.
२३. वि वातजूतः। वि missing in M. १०. हविर्वहनं कुर्वाणः Sy.
विशेषेण तिष्ठति Sy. ११. रुद्रर्वसुभिश्च Sy.
२४. उन्नतेषु वृक्षेषु Sy. १२. देवानामाह्वाता Sy.
२५. भूय० M. स्वकीयाभिजिह्वाभिः Sy.
For Private and Personal Use Only