________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८६
I.58.I. ]
[ १.४.२३.१. मीयते । इयम् । च। ते। पृथिवी तव। ओजसे । अर्द्ध भवति इदं भूयान् न वेति सन्देहे ओजसेऽद्धे भवत्योजस्तु पूर्णमेवेति।
त्वं तमिन्द्र पर्वतं महामुरुं वज्रेण वज्रिन्पर्वशश्चकर्तिथ ।
अवासृजो निवृताः सर्तवा अपः सत्रा विश्व दधिषे केवलं सहः॥६॥ त्वं तमिन्द्र। पूर्वोक्तस्य समर्थनम्
त्वम्। तम् । इन्द्र ! मेघम्। महान्तम्। विस्तीर्णम्। वज्रेण। वजिन् ! पर्वशः। शकलीकृतवानस्यथ। अवासृजश्च। निरुद्धाः। अपः । सरणाय । सत्यमेव । व्याप्तम् । धारयसि । असाधारणम् । बलमिति सर्वानुक्तान् कामान् आशास्ते सूक्तेनेति ।
I.58.
११
नू चित्सहोजा अमृतो नि तुन्दते होता यतो अभवद्विवस्वतः। . . वि साधिष्ठेभिः पथिभी रजौ मम आदेवताता हविषा विवासति ॥१॥ न चित् सहोजाः। नोधा आङ्गिरस:
क्षिप्रम् । एव । मथनेन जातः । मरणवजितः । निश्चलति । होता। यदा। दूतः। भवति । यजमानस्य । साधुतमै रक्षोभिरनुपहतैः । मार्गः । अन्तरिक्षम् । परिच्छिनत्ति। परिचरति। यज्ञे। हविषा देवानिति।
१७
१. मियते P. M. त्वबलाद् भीता ११. आ M. १२. वित् M. ___ सत्यध एव वर्तत इति भावः Sy. | १३. गमनेन P. बलेन जातः Sy. २. व P. D. ३. ओजसे बलाय Sy. | १४. ०तानि चल. P. D. M. ४. भदीदं P. ५. भूया इदाण्यमिति P. नितरां व्यथयति। उत्पन्नमात्रस्याग्नेः भूयां इदाण्यमिति D.
स्प्रष्टुमशक्यत्वात्। यद्वा निर्गच्छति । भूयामिदाण्यमिति M.
तुन्दतिर्गत्यर्थः सौत्रो धातुः Sy. ६. ०ति आ० D.
१५. देवानामाह्वाता होमनिष्पादको वा Sy. ७. इन्द्रं P. M. ८. वृत्रासुरं वा Sy. | १६. सुतः P.D. सूतः M. ६. आवृताः Sy.
देवान् प्रति हविर्वहनाय दूतः Sy. १०. Ms. D. puts the figure | १७. परिचरतो यजमानस्य Sy.
॥५७n here to indicate the | १८. निर्ममे। पूर्व विद्यमानमप्यन्तरिक्षमसend of the fiftyseventh कल्पमभूत् । इदानीं तस्य तेजसा प्रकाशhymn. No such number मानं सद् उत्पन्नमिव दृश्यते Sy. is given in P. and M. १६. हविषा चरुपुरोडाशादिलक्षणेन Sy.
For Private and Personal Use Only