________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४.२२.५. ]
२८५
[ I.57.5.
व्युष्टा सती। स्तुत्यतमाय । सम्प्रत्यर्थीयो नकारः। यस्येन्द्रस्य। शरीरम् । नाम च। श्रवणाय । अकारि बलं च । ज्योतिश्च कृतम् । गमनाय । यथा । अश्वा गच्छन्ति तद्वदिति ।
इमे ते इन्द्र ते वयं पुरुष्टुत ये त्वारभ्य चरामसि प्रभूवसो। नहि त्वदन्यो गिर्वणो गिरः सर्पक्षोणीरिव प्रति नो हर्य तद्वचः॥४॥
इमे त इन्द्र। ते। इमे। वयम्। इन्द्र ! तव स्वभूताः। बहुभिः स्तुत ! ये। त्वाम् । आरभ्य । चरामः । बहुधन! नहि। त्वत्तः । अन्यः । गीभिर्वननीय ! स्तोतणाम्। स्तोत्राणि । सहते नहि दरिद्रः स्तोत्राणि सोढुं शक्नोति । पृथिवीव सर्वद्रव्याणि। अस्माकम् । स्तुतीः । प्रति
१५
कामय।
भूरि त इन्द्र वीर्य । तव स्मस्य॒स्य स्तोतुर्मघवन्काममा पृण । अनु ते द्यौहती वीर्य मम इयं च ते पृथिवी नेम ओजसे ॥५॥
भूरि त इन्द्र। बहु। ते। इन्द्र ! वीर्यम् । तव वयम् । स्मस्त्वम् । अस्य सर्वस्य । स्तोतुः । मघवन् ! आपूरय। कामम् इन्द्र ! अनुममे । बृहती। द्यौः । तव। वीर्यं त्वदीयाद् वीर्याद्धीना
३३
१. ०त्यथितः M.
११. निहि P. २. सर्वस्य धारकम् Sy.
१२. नीयः M. ३. स्तोतृषु नमनशीलं प्रसिद्धम् Sy. १३. प्राप्नोति Sy. ४. अन्नाय हविर्लक्षणान्नलाभार्थम् Sy. । १४. समुद्र० P. ५. लं P. इन्द्रत्वस्य परमैश्वर्यस्य लिङ्गं स्वकीयानि भूतजातानि Sy. ___ यस्येन्द्रस्यैवंविधम् Sy.
१५. V. Madhava ignores तत् । ६. Omitted by M.
१६. हु P. ७. यथाश्वान्सादिनः स्वाभिलषितदेशं | १७. न केनाप्यवच्छेत्तुं शक्यते Sy.
गमयन्ति तद्वदिन्द्रोऽपि स्वाभिमत- १८. स्म त्वम् M. हविाभाय स्वकीयं तेजो गमयतीति ___स्वभूता भवामः Sy. भावः Sy.
१६. सेव्यस्य P. सव्यस्य M. ८. V. Madhava seems to ig- | २०. अन्वमंस्त...प्रह्वीबभूव Sy.
nore 347. It is however quite २१. बृहस्पती P. D. possible that he interprets महान् धुलोकः Sy. आभर by संसृज
२२. विद्धीना P. द्धिना D. I propose ९. तं D. M.
to read वीर्याभीता for वीर्या१०. ०नं M.
द्धीना Ed.
For Private and Personal Use Only