SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.57.3.] २८४ [ १.४.२२.३. I.57. प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भैरे । अपामिव प्रवणे यस्य॑ दुर्धरं राधो विश्वायु शव॑से अपावृतम् ॥१॥ प्र मंहिष्ठाय। दातृतमाय । महते । महाधनाय । सत्यबलाय । वृद्धाय । स्तुतिम् । प्रभरामि । येन स्तोतॄणां प्रदीयमानं धनं स्तोतृभिः । दुर्घरं भवति । अपामिव वेगात्। प्रवणाभिमुखः। सर्वगामि । धनं स्तोतृणाम् । बलाय । विवृतद्वारम् । अधं ते विश्वमर्नु हासदृष्टय आपो निम्नेव सर्वना हविष्म॑तः । यत्पर्वते न समशीत हर्यंत इन्द्रस्य॒ वज्रः नथिता हिरण्ययः ॥२॥ अंध ते विश्वम्। सर्वमिदं जगत् । अनन्तरम् । एव । क्रमेण तव। यागाय। अभवत् तथा। यजमानस्य । सवनानि च त्वामेव । आपः। निम्नानीवाभिगच्छन्ति । यदा । इन्द्रस्य । विवरणस्य कर्ता। हिरण्मयः। वज्रः। शिलोच्चये। न। समशीत सहायस्थानं नाकरोत् । भित्त्वा निर्गत इत्यर्थः । 'प्रेप्साकर्मा हर्यतिः' कामयमानस्य शिलोच्चयेन भेदमिति। अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे । यस्य॒ धाम श्रवसे नामन्द्रियं ज्योतिरकारि हरितो नायसे ॥३॥ अस्मै भीमाय। उषः ! शुभ्रे ! अस्मै। भीमायेन्द्रायास्मान्। यज्ञे। अन्नेन। संसृज १. आकारतः प्रवृद्धाय Sy. १३. ०ञ P. २. यस्येन्द्रस्य बलम् Sy. १४. पर्वते पर्ववति शिलोच्चये वृत्रे वा Sy. ३. दुद्धरं D. दुर्धरमन्यधर्तुमशक्यम् Sy. | १५. सहशी० M. संसुप्तो नाभवत्। किन्तु ४. वेगा M. यथा जलानां वेगः जागरितः सन्नवधीदित्यर्थः Sy. ___ केनाप्यवस्थापयितुं न शक्यते तद्वत् Sy. / १६. सहावस्थानं is suggested, Ed. ५. निम्नप्रदेशे Sy. ६. सर्वेषु व्याप्तम् Sy. १७. प्रेस्वाक० P. १८. Cf. N. 7. 17. ७. अथ M. ८. ०न्तम् M. १६. हर्यतः शत्रुवधं प्रेप्सत इन्द्रस्य. . .यद्वा ६. अन्वभवत्। यद्वा इष्टये हविरादिभि- हर्यतः शोभनः Sy. ___स्तव प्राप्तये इति योज्यम् Sy. | २०. I propose to read शिलोच्चयस्य १०. यज्ञजातानि Sy. for fateteaua Ed. ११. निम्नानि भूस्थलान्याप इव त्वाम् Sy. २१. भेदतमि० P. १२. विविर० P. श्नथिता शत्रूणां हिंसन- २२. यज्ञन्नेन P. हविर्लक्षणमन्नम् Sy. शीलः।... अप्रतिहतः सन् Sy. ... । २३. सम्यक् सम्पादय Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy