________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.57.3.]
२८४
[ १.४.२२.३.
I.57.
प्र मंहिष्ठाय बृहते बृहद्रये सत्यशुष्माय तवसे मतिं भैरे ।
अपामिव प्रवणे यस्य॑ दुर्धरं राधो विश्वायु शव॑से अपावृतम् ॥१॥
प्र मंहिष्ठाय। दातृतमाय । महते । महाधनाय । सत्यबलाय । वृद्धाय । स्तुतिम् । प्रभरामि । येन स्तोतॄणां प्रदीयमानं धनं स्तोतृभिः । दुर्घरं भवति । अपामिव वेगात्। प्रवणाभिमुखः। सर्वगामि । धनं स्तोतृणाम् । बलाय । विवृतद्वारम् ।
अधं ते विश्वमर्नु हासदृष्टय आपो निम्नेव सर्वना हविष्म॑तः । यत्पर्वते न समशीत हर्यंत इन्द्रस्य॒ वज्रः नथिता हिरण्ययः ॥२॥
अंध ते विश्वम्। सर्वमिदं जगत् । अनन्तरम् । एव । क्रमेण तव। यागाय। अभवत् तथा। यजमानस्य । सवनानि च त्वामेव । आपः। निम्नानीवाभिगच्छन्ति । यदा । इन्द्रस्य । विवरणस्य कर्ता। हिरण्मयः। वज्रः। शिलोच्चये। न। समशीत सहायस्थानं नाकरोत् । भित्त्वा निर्गत इत्यर्थः । 'प्रेप्साकर्मा हर्यतिः' कामयमानस्य शिलोच्चयेन भेदमिति।
अस्मै भीमाय नमसा समध्वर उषो न शुभ्र आ भरा पनीयसे । यस्य॒ धाम श्रवसे नामन्द्रियं ज्योतिरकारि हरितो नायसे ॥३॥ अस्मै भीमाय। उषः ! शुभ्रे ! अस्मै। भीमायेन्द्रायास्मान्। यज्ञे। अन्नेन। संसृज
१. आकारतः प्रवृद्धाय Sy.
१३. ०ञ P. २. यस्येन्द्रस्य बलम् Sy.
१४. पर्वते पर्ववति शिलोच्चये वृत्रे वा Sy. ३. दुद्धरं D. दुर्धरमन्यधर्तुमशक्यम् Sy. | १५. सहशी० M. संसुप्तो नाभवत्। किन्तु ४. वेगा M. यथा जलानां वेगः जागरितः सन्नवधीदित्यर्थः Sy. ___ केनाप्यवस्थापयितुं न शक्यते तद्वत् Sy. / १६. सहावस्थानं is suggested, Ed. ५. निम्नप्रदेशे Sy. ६. सर्वेषु व्याप्तम् Sy. १७. प्रेस्वाक० P. १८. Cf. N. 7. 17. ७. अथ M. ८. ०न्तम् M. १६. हर्यतः शत्रुवधं प्रेप्सत इन्द्रस्य. . .यद्वा ६. अन्वभवत्। यद्वा इष्टये हविरादिभि- हर्यतः शोभनः Sy. ___स्तव प्राप्तये इति योज्यम् Sy. | २०. I propose to read शिलोच्चयस्य १०. यज्ञजातानि Sy.
for fateteaua Ed. ११. निम्नानि भूस्थलान्याप इव त्वाम् Sy. २१. भेदतमि० P. १२. विविर० P. श्नथिता शत्रूणां हिंसन- २२. यज्ञन्नेन P. हविर्लक्षणमन्नम् Sy.
शीलः।... अप्रतिहतः सन् Sy. ... । २३. सम्यक् सम्पादय Sy.
For Private and Personal Use Only