________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६३
१.४.२१.६. ]
[ I.56.6. उषसम् । इव । सूर्यः । य इन्द्रः । धृष्णुना। बलेन सङ्ग्रामस्थम् । तमः । बाधते से इन्द्रः स्तोतः ! त्वदर्थ सङ्ग्राममागत्य। महत् । रेणुम्। उत्थापयति । शत्रूणां हरणशीलस्वनः।
वि यत्तिरो धरुणमच्युतं रजोतिष्ठिपो दिव आतासु बर्हणा । स्वर्मीळ्हे यन्मदै इन्द्र हाहन्वृत्रं निरपामौजो अर्णवम् ॥५॥
वि यत्तिरः। वृत्रं हत्वाऽपोऽवासृज इति समुदायार्थः। यदा त्वम्। तिरो भूत्वा जगतः । धारकम् । अक्षीणम्। उदकम्। अन्तरिक्षात् । दिक्षु । विविधं स्थापितवानसि। परिबर्हणया मेघस्य। यदा च । उदकार्थे सङ्ग्रामे सोमस्य मदे सति । हृष्टया बुद्धया वृत्रमसुरम् । हतवानसि तदा त्वम् । अपां पूर्णम् । अर्णवं मेघमधः स्थितं रश्मिभिः । हतवानसि । अर्ण इत्युदकनाम तद्यस्यास्तीति सोऽर्णव इति।
त्वं दिवो धरुणं धिष प्रोजेसा पृथिव्या इन्द्र सदनेषु माहिनः।
त्वं सुतस्य॒ मदै अरिणा अपो वि वृत्रस्य समया पाष्योरुजः ॥६॥
त्वं दिवः। त्वम् । दिवः। उदकम् । प्रयच्छसि । बलेन । पृथिव्याः । इन्द्र ! तेषु तेषु । स्थानेषु। महान् । त्वम् । सोमस्य । मदे। गमयसि। अपस्तथा त्वं वृत्रशरीरेण । तुल्यया। शिलया। वृत्रम् । व्यारुजो हिंसार्थयोगे कर्मणि षष्ठी दृष्टेति स्तुतिमात्रमेव भवति सूक्तेनाशीः।"
१७
१. ०म P. २. Omitted by P. १३. वर्षणाभिमुखमधोमुखमकार्षीः Sy. ३. रेषणं हिंसनम् Sy.
१४. V. Madhava ignores इन्द्र ४. शत्रून् गमयति Sy.
१५. दिव M. १६. देवकं M. ५. गच्छन्तो हरन्तीत्यर्हरयः शत्रवः। तेषां ____ सर्वस्य जगतो धारकं वृष्टिजलम् Sy.
व्यथोत्पादनेन स्वनयिता शब्दयितेन्द्रः | १७. स्थापयसि Sy. १८. प्रवृद्धः Sy. Sy.
६. यि० P. १६. मेघानिरगमयः Sy. ७. ल्यात M.
२०. ०यन्यवस्त० M. ८. तरितो P. D. M.
२१. पुत्र० M. धृष्टया Sy. ___ वृत्रेण तिरोहितम् Sy.
२२. शी० M. यद्वा शक्त्या Sy. ९. भूतः P. D.
२३. Ms. D. puts the figure ॥५६॥ १०. हन्ता Sy.
here to indicate the end ११. मीळहमिति धननाम। स्वः। सुष्ठु of the fiftysixth hymn. No.
गन्तव्यं मीळ्हं धनं यस्मिन् तस्मिन् such number is given in सङ्ग्रामे Sy. १२. शक्त्या Sy. | P. and M.
For Private and Personal Use Only