________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.४.२१.४.
I.56.4. ]
२८२ क्षिप्रम् । बलं त्वमिन्द्र ! गिरिम्। इव । कान्तः सिंहः । तेजसा युक्तः । अधितिष्ठ।
स तुर्वणिमहाँ अरेणु पौंस्य गिरे ष्टिर्न भ्राजते तुजा शवः । येन शुष्णं मायिनमाय॒सो मदै दुभ्र आभूषू रामयनि दार्मनि ॥३॥
स तुर्वणिः। सः। क्षिप्रः। महांश्च तस्य। वीरकर्मणि। रेणुवजितं शुद्ध बलम् । शिलोच्चयस्य। सानुः। इव पृथग्भूतं विस्पष्टम्। राजते शत्रुणाम्। हिंसया। बलं प्रकाशं भवति। येन शवसा। शुष्णमसुरम्। मायाविनम्। दृढशरीर इन्द्रः। सोममदे। दुर्धरः। आत्मीयदेशेषु। कारागृहे निगले। अत्यन्तम् । रमयत् ।
देवी यदि तविषी त्वाधोतय इन्द्रं सिषक्त्युषसं न सूर्यः ।
यो धृष्णुना शव॑सा बाधते॒ तम इयर्ति रेणुं बृहदहरिष्वणिः ॥४॥ देवी यदि तविषी। देवम् । यदि । बलम् । त्वां वर्धयत् तव। रक्षणार्थम् । इन्द्रम् । सेवते ।
१. प्तं M. २. बल M. | १४. सर्वस्य शोषकमसुरम् Sy.
बलवन्तम् Sy. ३. हे स्तोतः Sy. | १५. अयोमयकवचयुक्तदेहः Sy. ४. I propose to read कान्ताः। १६. सोमपानेन हर्षे सति Sy.
सहस्तेजसा युक्तः। for कान्तः सिंहः १७. दुष्टानां शत्रूणां धर्तावस्थापयिता Sy. etc. Ed.
१८. कारागृहेषु Sy. ५. कान्ताः स्त्रियः।... यथा पर्वतं स्वाभि- १९. I propose to read निगडे for मतपुष्पोपचयार्थमधिरोहन्ति Sy.
निगले Ed. ६. The passage beginning २०. ०तमरमयन् P. D. The reading
with rout: and ending with in the text is रामयत् which युक्तः is omitted by P.
becomes that in the pada७. ०ष्ठः M.
text. V. M. seems to स्तुहीति यावत् Sy.
repeat the reading of the ८. स तुर्वणिः omitted by P.
text, without explaining it. तुर्वणिस्तूर्णवनिः N.6. 14.
The correct classical read६. ०प्तः M.
ing should be अरमयत्. शत्रूणां हिंसिता क्षिप्रकारी वा Sy. न्यवासयत् Sy. १०. वीरैः पुरुषः कर्तव्ये सङ्गामे Sy. २१. देवि P. २२. ०षीः M. ११. अनवदयम् Sy.
२३. दयोतमानम् Sy. १२. ०द्ध D.
२४. त्वया स्तोत्रा वधितम् Sy. १३. ०सा० P. D. M. हिंसकम्Sy. | २५. सोमवतत्र P. समवैति Sy.
For Private and Personal Use Only