________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८१
१.४.२१.२. ]
[ I.56.2. I.56. एष प्र पूर्वीरव तस्य चुनिषोऽत्यो न योपामुदयंस्त भुर्वणिः । दक्ष महे पाययते हिरण्ययं रथमावृत्या हरियोगमभ्वसम् ॥१॥
एष प्र पूर्वीः। अयम् । तस्य यजमानस्य । प्रोद्यच्छति । अवस्थितानि चमसादीनि । बहूनि । अन्नानि । अश्वः । यथा । अश्वां मैथुनायाधः स्थितां दृढां परिगृह्योद्यच्छति । भुर्वणिरत्ता भुर्वतेरत्तिकर्मणः। प्रवृद्धं सोममात्मानम् । पाययते। महते वृत्रहननकर्मणे । हिरण्मयम् । रथम्। आवृत्य । हरिभ्यां युक्तम् । दीप्तम्।
तं गूर्तयो नेमनिषः परीणसः समुद्रं न संचरणे सनिष्यवः । पति दक्षस्य विदर्थस्य नू सो गिरिं न वेना अधि रोह तेजसा ॥२॥
तं गूर्तयः। तं त्वाम् । उद्युक्ताः। गमनमिच्छन्तो मनुष्याः। सन्नद्धाः प्रतीक्षन्ते। समुद्रम्। इव। सञ्चरणकाले द्वीपान्तराद्धनमिच्छन्तो वणिजः । पतिम् । बलस्य। यज्ञस्य च ।
१५
१
.
१. प्रकर्षेण पानार्थमुद्धरति Sy.
७. ०न्ति D. M. न्ती P. प्रशब्दः... पाययत इत्याख्यातेन | ८. भूभुर्वणिरत्तं P. भूभुर्व० D. भूवसम्बन्धयितव्यः Sk.
णिरक्ता च M. भुर्वतिरत्तिकर्मा २. ०च्छद्यव० P. M.
N. 9. 23. अवेत्युपसर्ग उदयंस्तेत्याख्यातेन सम्बन्ध- सोमभक्षणशीला: Sk. यितव्यः।... अव उदयंस्त। उदित्येष | ६. पर्वतेरक्तिक० M. नीत्येतस्य स्थाने। अवन्ययंस्त। अधो १०. प्रसिद्धं M. नियच्छत्यात्मनः। किम् ? अनिर्देशात् | ११. सङ्गामाय Sk. कृत्स्नं जगत् Sk.
१२. सोमम्। किं पुनः सोमहिरण्मययोः 3. I should like to suggest सादृश्यम् ? उज्ज्वलत्वं प्रियता वा Sk.
चमसादिषु for चमसादीनि। १३. ०क्त M. चमूषु चमसेष्ववस्थिताः सोमलक्षणा | १४. त P. D. M. इषः Sy. चम्रिषः। चम्यन्ते इति चम्रिषः १५. स्तोतारः Sy. सोमा इहाभिप्रेताः। पूर्वस्मिस्तावत्काले १६. नमस्कारपूर्वं गच्छन्तः। यद्वा नीतये सोमास्ते तस्येत्यर्थः Sk.
हविष्काः Sy. ४. न्यश्वः D. M. यश्वः P. १७. परितो व्याप्नुवन्तः।...यजमानास्तमिन्द्रं ५. ०श्वा P. D. ०त्वा M. _____ स्तुतिभिरधिरोहन्ति स्तुवत इत्यर्थः Sy. ६. ०तानूढां D.
१८. यथा नावा समुद्रमधिरोहन्ति Sy.
For Private and Personal Use Only