________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८०
I.55.8. ]
[ १.४.२०.३. दानाय मनः सोमपावनस्तु तेऽर्वाञ्चा हरी वन्दनश्रुदा कृधि । यमिष्ठासः सारथयो य इन्द्रतेन त्वा केता आ दन्नुवन्ति भूर्णयः ॥७॥
दानाय मनः। दानाय । मनः। सोमस्य पातः ! अस्तु। तव। अस्मदभिमुखौ। अश्वौ। स्तुतीनां श्रोतः ! आकृणुष्व । यन्तृतमाः। सारथयः । ये भवन्ति। इन्द्र ! त्वदीयाः। न। त्वां शत्रूणाम् । अभिमननानि । भ्रमणशीलानि । आदभ्नुवन्ति ।
अप्रक्षित वसुं विभर्षि हस्तयोरपाळ्हं सहस्तन्विं श्रुतो दधे ।
आतासोऽवतासो न कर्तभिस्त॒नूष ते कर्तव इन्द्र भूरेयः ॥८॥ अप्रक्षितम्। अप्रक्षीणम् । धनम् । विषि। हस्तयोरनभिभूतम् । बलम् । शरीरे। विश्रुत इन्द्रः । धारयति । यथा । उदकोद्धरणपरैः । कूपाः। परिवृता भवन्त्येवम् । तव । अङ्गेषु तानि तानि । बहूनि। कर्माणि परिवृतानि । अत्र ताण्ड्यकम् -
“सर्वाणि भूतान्यस्तुवन्तस्यैकमङ्गमस्तुतमचायदिति।"
१. अस्मान् प्रति दानाय Sk. २. सोमपा- केन परिवृताः? उच्यते। कर्तृभिः ।
वस्य P. ३. करोतिरत्रान्तीतण्यर्थः । . . . त्वदर्थान् संस्कृतान् सोमान् परिवृता
मर्यादया कारय Sk. ४. सयः M. ऋत्विजस्त्वत्प्रतीक्षा आसते इत्यर्थः Sk. ५. यच्छब्दश्रुतेस्तैरिति वाक्यशेषः Sk. | १५. शरीरेषु ... विदयन्ते Sy. ६. त्वदी M. ७. ज्ञातारोऽप्यसुराः Sk. किञ्च तनूषु। व्यत्ययेनेदं बहुवचनम् । ८. प्रातिकूल्यज्ञातारः।... स्वकीयाऽयुधा- शरीरे ते Sk. १६. ऋतवः प्रज्ञाः कर्माणि
दीनां भर्तारः। यद्वा भीतास्तीक्ष्णाः वा।... स्वशरीरेण च त्वं बहुप्रज्ञो
शत्रवः Sy. भूर्णयो भ्रमणशीला: Sk. बहुवृत्रवधादिकर्मयुक्तो वेत्यर्थः Sk. ६. अभिभवन्ति P. आदभवन्ति M. | १७. कर्माणि परिवृतानि omitted by P.
हिंसन्ति . . . यस्माज्जानन्तोऽप्यनवस्था- त्वदीयास्तनवः कर्तृभिर्वत्रादेरसुरस्य यिनोऽपि च सन्तोऽसुरा न त्वामाग- वधं कुर्वद्भिर्बलकृतैः कर्मभिरावृतास च्छन्तो हिंसितुं शक्नुवन्ति तस्मादा- आवृताः। बलकृतानि सर्वाणि कर्मा
गमनार्थमञ्चिा हरी कारयेत्यर्थः Sk. ण्येतस्य शरीरमावृत्यावतिष्ठन्ते Sy. १०. अक्षयं धनं तवास्तीत्यर्थः Sk. १८. ताण्डकम् P. D. १६. भूतान्यस्तुवन् ११. पिशूतः P. १२. दधे। व्यत्ययेनाय- missing in M. offego P. ___ मुत्तमपुरुषः। धारयसि। स्वशरीरेण | २०. ०स्यए.P.D. २१. ०कमागमःस्तु०P.
चानभिभूतपूर्वबलयुक्तोऽसीत्यर्थः Sk. | २२. Ms. D. puts the figure ॥५५॥ १३. ०कोन्ध० M. १४. किञ्चावृतासः परि- here to indicate the end of
वृताः। के ? सामर्थ्यात् त्वदर्थाः सोमाः।। the fiftyfifth hymn. No such कथम् ? अवतासोनकूपाइवोदकाथिभिः।। number is given in P. and M.
For Private and Personal Use Only