SearchBrowseAboutContactDonate
Page Preview
Page 334
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.४.२०.१. ] २७६ [I.55.6. स इन्महानि समिथानि मज्मनो कृणोति युध्म प्रोज॑सा जनेभ्यः । अधा चन श्रद्दधति त्विषीमत इन्द्राय वजं निघनिंनते वधम् ॥५॥ स इन्महानि । सः । एव । महतः । सामान् । बलेन । करोति । योद्धा । बलेन । जनार्थ यदाऽयम् । शत्रुषु हन्तारं वज्रम्। निहन्ति । अथास्मै । दीप्तिमते। इन्द्राय । श्रद्दधते सत्यमसौ १३ बलवानिति ।" स हि श्रव॒स्युः सदनानि कृत्रिमा क्ष्मया बंधान ओजसा विनाशयन् । ज्योतींषि कृण्वन्नवृकाण यज्यवेऽव॑ सुक्रतुः सत्वा अपः सृजत् ॥६॥ स हि श्रवस्युः। सः। हि। अन्नमिच्छन्। असुरपुराणि। कृत्रिमाणि। ओजसा। विनाशयन्। भोगसाधनभूतया पृथिव्या। वर्धमानः। ज्योतींषि । कृण्वन् । स्तेनजितानि । १५ यजमानाय। अव सरणाय। उदकानि। १. ईम० M. हंसि २. यद्वा मह्यन्ते वाऽऽत्मन इच्छन् Sy. हविरिच्छन्नि पूज्यन्त इति महानि प्रवृद्धानि Sy. त्यर्थः Sk. १६. दुर्भिक्षनिमित्तकानां वृत्रादिभिः सह Sk. ३. ०मात् P.D. रक्षःपिशाचादीनां सदनानि स्थानानि Sk. ४. P. adds योद्धा before बलेन । १७. पिना० M. दुर्भिक्षनिमित्तरक्षः___ सर्वस्य शोधकेन Sy. सेनाख्येन Sk. पिशाचादिस्थानविनाशार्थमित्यर्थः Sk. ५. भूतेऽयं लट् । कृतवान् Sk. १८. ०सन्धान० M. १६. यद्वा मयेत्यो६. अयं omitted by P. जोविशेषणम्। शत्रूणामभिभवित्रा ७. मेघेषु Sy. वधं हननाहम् Sk. बलेनेत्यर्थः Sy. समस्तया पृथिव्या...। ८. तृतीयार्थे द्वितीयेषा। वज्रेण Sk. यावन्तः केचन पृथिव्यां यष्टारस्तः सर्वैः ६. ०हति P. अत्यर्थ निघ्नता Sk. स्तुतिभिः हविभिश्च वर्धमान इत्यर्थःSk. १०. अधशब्द एतस्मादित्यस्यार्थे द्रष्टव्यः। २०. तिषि P. D. ऐश्वर्यलक्षणानि।... ... एतस्मादेव कारणात् Sk. ऐश्वर्याणि च कर्तुमित्यर्थः Sk. ११. षष्ठ्यर्थे चतुर्थोषा। दीप्तिमत इन्द्रस्य | २१. ०ण्वंस्ते M. Sk. १२. ०धे P. वृकेणावरकेण तेन रहितानि Sy. आदासत्यतया प्रतिपदयन्ते। ...अस्माकं तृवजितानि । अनपहार्याणीत्यर्थः Sk. मनुष्याणामर्थाय वृत्रादिभिः सह महतः | २२. यष्टणामर्थाय। यष्टन वाऽनपहार्यसङ्गामान् कृतवान्। तस्मादन्यमपि रेश्वरीश्वरान् कर्तुमित्यर्थः Sk. वधाहं वज्रेण जिघांसत इन्द्रस्य निःसंशय- २३. वृष्टिलक्षणा अपः... अधः क्षिपति। मयं हन्तीत्येवं श्रद्दधतीति समस्तार्थःSk. पातयति वर्षतीत्यर्थः Sk. १३. V. Madhava ignores चन। | २४. पृथिवीं प्रति गमनाय Sk. १४. हिशब्दः पदपूरणः Sk. १५. यशो २५. V. Madhava ignores सुक्रतुः For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy