________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२७८
I.55.4. ]
[ १.४.१६.४ भोगाय। करोषि त्वम् । महतः । धनस्य। धारकाणां कर्मणाम् । ईशिषे सोऽयमिन्द्रः । देवतासु । वीर्येण । अति प्रचेकिते । विश्वस्मै । कर्मणेऽयम् । उद्गुणों यजमानैः । पुरो निधीयते।
स इद्वनै नमस्युभिर्वचस्यते चारु जनेषु प्राण इन्द्रियम् ।
वृषा छन्दुर्भवति हर्यतो वृषा क्षेमेण धेनां मघवा यदिन्वति ॥४॥
स इद्वने। सः। एव। अरण्ये । नमस्युभिः । स्तूयते जनपदेऽपि। शोभनम् । इन्द्रियम् । जनेषु । प्रब्रुवाणः प्रकाशयन्निवाब्रुवाण एव । वर्षिता। उपच्छन्दयिता । भवति । इच्छतः । वर्षिता । क्षेमं कुर्वन् यजमानानाम् । मघवा। यदि । स्तुतिवचनम् । प्राप्नोति ।
१०
१. भोजनाय Sk.
१०. अग्रतः कृतः। सर्वाणि बहूनि वा वृत्र२. यं स्तोतार इच्छन्ति तं मेघं वृष्टिप्रदा- वधादीनि कर्माणि कर्तुः प्रधानीकृत
नेन तेषां भोग्यं करोषीत्यर्थः। अथवा | इत्यर्थः। केन ? सामर्थ्याद्देवैः Sk. पर्वत इह शिलोच्चय एवाभिप्रेतः। उप- ११. इद्यग्ने M. मार्थीय एव च नशब्दः। तमिति तु | १२. वननीये यज्ञे Sk. शत्रोर्मेघस्य वा प्रतिनिर्देशः। यं स्तो- १३. पूजयितृभिः Sk. तार इच्छन्ति तं शत्रु मेघ वा पर्वतमिव | १४. यद्वा वचः स्तोत्रमात्मन इच्छति Sy.
फलादिना तेषां भोग्यं करोषीत्यर्थः Sk. | १५. इन्द्रं P.D. वीर्यमात्मीयम् Sk. ३. अतः P.
१६. तैस्तैर्वृत्रवधादिभिर्वीरकर्मभिः प्रब्रुवन्निव ४. बलस्य Sk.
___Sk. १७. व्यन्नेवा० P. ५. कुबेरादीनाम् Sy.
१८. स्तुत्यः। अथवा . . . छन्दतिः मरुत्प्रभृतीनाम् Sk.
कान्त्यर्थः । कामयिता हविषां स्तुतीनां ६. ०ताः सु M.
वा भवति Sk. वीर्येण देवतात्वेन च युक्तः Sk. १६. भवतीच्छया P. भवच्छतः M. ७. चेकिरे P. चेतिते D.
कामयमानस्य यजमानस्य Sk. सुष्ठ प्रज्ञायते। वीर्यवान्देवश्च नेन्द्र- २०. यष्टणामर्थाय वर्षतीत्यर्थः Sk. सदृशोऽपरोऽस्तीत्येवं सुष्ठु प्रज्ञायत २१. एवम्भूतो यजमानः क्षेमेणेन्द्रकृतेन इत्यर्थः। अथवा देवतेति प्रथमवेषा। रक्षणेन युक्तः सन् ... प्रेरयति । यद्वा इन्द्राख्या देवता वीर्यवतीत्येवं सुष्ठ मघवा वृषा इन्द्रः क्षेमेण...मनसा ... प्रज्ञायते इत्यर्थः Sk.
यजमानैः कृतां स्तुति ... व्याप्नोति Sy. ८. विश्वशब्दः सर्वपर्यायो बहुनाम वा। क्षेमेणाविघ्नेन Sk. सर्वस्य बहुनो वा Sk.
२२. यदा Sk. वृत्रवधादेः कर्मणोऽर्थाय Sk. २३. 'धेट पाने' इत्यस्य धेनाऽहुतिरुच्यते ६. ०णे युष्मद्गुणों M.
स्तुतिर्वा। ताम् Sk. २४. व्याप्नोति। अप्रसह्यः Sk.
यदा इज्यते स्तूयते वेत्यर्थःSk.
For Private and Personal Use Only