________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४.१९.३. ]
२७७
[ I.55.3. तीक्ष्णीकरोति । शत्रूणामातापयिता । यथा । ऋषभः शृङ्गे । तैक्ष्ण्यार्थ निश्यति ।
सो अर्णवो न नद्यः समुद्रियः प्रति गृभ्णाति विश्रिता वरीमभिः । इन्द्रः सोमस्य पीतये वृषायते सनात्स युध्म ओजसा पनस्यते ॥२॥
सो अर्णवः । सः । समुद्रः । इव । समुद्रपत्नीः । नदीः । प्रतिगृह्णाति । विविधं श्रिताः सेनाः। उरुत्वैः । इन्द्रः । सोमस्य । पानाय । वृष इवाचरति । चिरादेवारभ्य। सः । योद्धा। बलमहत्तया स्तोतृभिः । स्तूयते।
त्वं तमिन्द्र पर्वतं न भोजसे महो नृम्णस्य॒ धर्मणामिरज्यसि । प्र वीर्येण देवताति चेकिर्ते विश्वस्मा उग्रः कर्मणे पुरोहितः ॥३॥ त्वं तमिन्द्र । त्वम् । तम्। इन्द्र ! स्तोतारं धनप्रदानेन। मेघम्। इव। मनुष्याणाम् ।
१. शिशीते निश्यति । वनं तेजसे तेजनाय । ४. वननीयगमनत्वासगो वृषभ उच्यते।...
तीक्ष्णत्वायेत्यर्थः। हिंसावचनो वा यथा नदीकूलेऽन्यत्र वा वृषभोऽवस्किरसामर्थ्यात् तेजतिः। शत्रूणां हिंसनायेत्यर्थः माणः स्वशृङ्गे द्वे निश्येत् तद्वदित्यर्थःSk.
Sk. २. ०णां मा० D. मता० P. | ५. शृंगै P. ६. ते० D. ७. सोर्णवः M. ३. According to N. I. 4, the | ६. य उक्तगुण इन्द्रः सः Sk.
particle 7 has the sense of ६. अर्णवानुदकवानुच्यते। समुद्रिय इति negation as well as of com
घप्रत्ययः स्वार्थे द्रष्टव्यः। समुद्र एव parison in the Vedic litera
समुद्रियः। यथोदकवान् पार्थिवः समुद्रो ture. But the established
नदी तद्वत् Sk. १०. प्रातिनीः M. use is to place it immedia
११. शब्दकारिणीः वृत्रेणावृता आपः Sy. tely before that which it
१२. ह्नाति D. M. स्वीकृत्य ववर्षेति makes negative and to place
भावःSy. किम् ? सामर्थ्यात् स्तुतीःSk. it immediately after that
१३. व्याप्ताः Sy. १४. यद्वा सनातनः Sy. which it compares : उभयम
१५. स्वकीयैः संवरणैर्यद्वा उरुत्वैः Sy. न्वध्यायम् ... पुरस्तादुपाचारस्तस्य यत्प्रतिषेधति...उपरिष्टादुपाचारस्तस्य
वरणः । विविधं वरणीया इत्यर्थः Sk. येनोपमिमीते। The particle na
१६. बलकृतेन वृत्रवधादिरूपेण कर्मणा Sy. should not have here the
स्वेनैव बलेन । परमनाश्रित्येत्यर्थः Sk. sense of comparison as it
| १७. स्तोत्रमिच्छति Sy. १८. विन्द्र M. does not follow Vamsagaḥ. | १६. तच्छब्दश्रुतेर्योग्यार्थसम्बन्धो यच्छन्दोBut all the three comment
ऽध्याहर्तव्यः । यं स्तोतार इच्छन्ति त्वं ators explain t as a particle तम् Sk. २०. भोजनाय... पर्ववन्तं of comparison and not of मेधं नाकार्षीः। नहि हतो भुङ्क्ते Sy. negation.
| २१. नशब्दः... पदपूरणः Sk.
For Private and Personal Use Only