________________
Shri Mahavir Jain Aradhana Kendra
1.55.1. ]
www.kobatirth.org
२७६
स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ त॒त्रं ज॑ना॒षामि॑न्द्र॒ तव्य॑म् ।
रचा॑ च नो म॒घोन॑ः पा॒हि सूरीत्रा॒ये च॑ नः स्वप॒त्या इ॒षे धा॑ः ॥ ११ ॥
३
३
स शेवृधम्। सः। सुखे वर्धमानं सुखकरम्। अन्नम्। अस्मासु। अधिधेहि। महच्च।
१८
महत्त्व |
9
ह
घनम्। जनस्याभिभवितृ। वृद्धम्। रक्ष। च। अस्मान्। शत्रुभ्यो हविष्मतः । पाहि । स्तोतॄन्।
१२
१०
१०
१० ११
शोभनापत्याय । धनाय । अन्नाय । च । अस्मान् । कुर्वित्यन्नं पुत्रं चाशास्ते ।
Acharya Shri Kailassagarsuri Gyanmandir
1.5 5.
दि॒वश्चि॑दस्य वरि॒मा वि च॑ प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ । भी॒मस्तुविष्माञ्चष॒णिभ्य॑ आत॒पः शिशी॑ते॒ वज्रं तेज॑से॒ नव॑गः ॥ १ ॥
१३
१४
१५ १५
१६
११
दिवश्चिदस्य । द्युलोकात् । अपि । इन्द्रस्य । उरुत्वम् । विस्तीर्णमासीत् । इन्द्रम । न ।
२३
● थिवी । अपि । प्रतिभवति ।
[ १.४.१६.१.
१.
शमनम् । रोगाणां शमने सति यद् वर्धते तादृशम् Sy. शेवशब्दस्य सुखनाम्नोऽयं वकारलोपो द्रष्टव्यः । शेवपर्यायो वा शेशब्दः । सुखस्य वर्धयितृ । ... अथवा शेवृधमिति सुखनाम । सुखं च Sk. २. यशः Sy. ३. अस्मभ्यम् Sk. ४. ० देहि M. अधिशब्दः ... पदपूरणः । दधातिर्दानार्थः । देहि Sk.
२१
भयङ्करः । वृद्धिमान् । मनुष्यरक्षार्थम् । वज्रम् ।
अन्नाय च ...
५. बलम् Sy. ६. शत्रुजनानाम् Sy. १६. विविधं प्रथितम् Sk.
शत्रुजनस्याभिभवितृ Sk.
७. Omitted by P. and D. वृद्धिकरमित्यर्थः Sk.
८. धनवतः कृत्वा Sy. धनवतः Sk. ६. विदुषोऽन्यानपि Sy. १०. शोभनपुत्रयुक्ताय
स्थापय Sy.
राये च । द्वितीयार्थे सर्वत्रात्र चतुर्थी । धनं च । स्वपत्यं इषे । शोभनापत्ययुक्तं चानं धा देह्यस्मदीयेभ्यः स्तोतृभ्यः Sk. ११. ० त्याधयधनान्नाय P.
१२. V. Mādhava ignores इन्द्र ।
Ms. D. puts the figure ॥५४॥ here to indicate the end of the fiftyfourth hymn. No such number is given in P. and M. १३. ० स्युं M. १४. दिव इति षष्ठीनिर्देशात् सकाशादिति वाक्यशेषः । द्युलोकस्याप्यस्येन्द्रस्य Sk. १५. ० स्यारुत्वं P. D.
१७. प्रति Sk. १८. महत्त्वेन Sy; Sk. १६. पृथिवी अपि उभे अपि द्यावापृथिव्याविद्रान्महत्त्वेन न्यूनतरे इत्यर्थः Sk. २०. आपि M. २१. शत्रूणाम् Sk. २२. प्रज्ञावान् बलवान्वा Sy.
तुविशब्दस्य बहुनाम्नोऽयं सकार आगमो द्रष्टव्यः । पर्यायान्तरं वा । बहुभिबेलैस्तद्वान् Sk
२३. मनुष्येभ्यः स्तोतृभ्यः Sy.
For Private and Personal Use Only
षष्ठ्यर्थे एषा चतुर्थी । शत्रुभूतानां मनुष्याणाम् Sk.