SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १.४.१८.५. ] २७५ [ I.54.10. तुभ्येदेते बहुला अद्रिदुग्धाश्चमूषदश्चम॒सा इन्द्रपानाः । व्यश्नुहि तर्पया काममेषामा मनो वसुदेयाय कृष्व ॥६॥ तुभ्येदेते। तुभ्यम् । एव । एते। बहवः । ग्रावदुग्धाः । चमससादिनः। सोमाः । इन्द्रस्य तव पानास्तिानिमान्। व्याप्नुहि। तर्पय चात्मीयम्। कामम्। एतैः। अथात्मनः । मनः । वसुदानाय कुरु । अपामतिष्ठद्धरुणह्वरं तमोऽन्तव॒त्रस्य जठरेषु पर्वतः। अभीमिन्द्रो नद्यो वृत्रिणा हिता विश्वा अनुष्ठाः प्रवणेषु जिन्नते ॥१०॥ अपामतिष्ठत् । अपाम् । अतिष्ठत् । धारकगह्वरयुक्तम् । तम इवेत्येतदेवाह । वृत्रासुरस्य । जठरेषु मेघोऽतिष्ठदिति । अभिजिघ्नते। एनम् । पर्वतः। वारकेणे मेघेन। निहिताः। विश्वाः । नदीः। अनुतिष्ठन् । प्रवणेषु । इन्द्रोऽभिजिघ्नत इति द्विकर्मको निष्पेषो हन्तेरर्थः । १. तुभ्येति तादर्थ्य चतुर्थी। त्वदर्थाः Sk. १७. उदरप्रदेशेषु... मध्ये पर्वतः पर्ववान् २. एत P. ३. अद्रिभिविभिरभिषताः मेघोऽभूत्। अतस्तमोरूपेण वृत्रेण मेघ____Sy. अभिषवग्रावभिः क्षारिताः Sk. स्यावतत्वाद वष्टचदकमप्यावतमित्य४. चमसोभिनः P. D. चमसोदिनः M. च्यते Sy. एकवचनस्य स्थाने बहुचमूषु चमसेष्ववस्थिताः Sy. वचनम् ... उदरे Sk. १८. इति अधिषवणफलके अत्र चमूशब्देनोच्यते। omitted by P. लडर्थे लङ । तिष्ठति . . . तत्सादिनः। अधिषवणफलकयो- Sk. १९. ०जन P. D. M. रभिषुता इत्यर्थः Sk. ५. चमसाः। हन्तिरत्र गत्यर्थः। सामर्थ्याच्चान्तीतात्स्थ्यात्तात्स्थ्य एतत्। चमसस्थाः। तण्यर्थः। छान्दसत्वाच्चैकवचनस्य स्थाने के ते? सामर्थ्यात्सोमाः। अथवा चम्य- बहुवचनम्। अभिहन्त्यभिगमयति । मानत्वाच्चमसाः सोमा एवोच्यन्ते Sk. पातयतीत्यर्थः। अथवा जिघ्नत इति ६. इन्द्रस्य पानेनसुखकराःSy. हे इन्द्र पानाः हन्तिर्वधार्थ एव Sk.. २०. ईम् पानार्हाः सम्यक् संस्कृता इत्यर्थः Sk. एवमित्यस्यार्थे Sk. २१. ०तं M. ७. विविधमेतानाप्नुहि। पिबेत्यर्थः Sk. वज्र इह पर्ववत्त्वात् पर्वतशब्देनोच्यते । ८. एषां त्वदीयानामिन्द्रियाणाम् Sy. . . . साकाक्षत्वाच्चातिष्ठदित्येतदेवा६. एतर्यावविच्छमेतान् पिबेत्यर्थः Sk. ख्यातमनुषक्तव्यम्। अत्रापि वज्रो१०. Omitted by p. ११. धनदानाभि ऽतिष्ठत्। वृष्टिनिरोधायावस्थितस्य मुखमित्यर्थः...धनं मह्यं देहीत्यर्थः Sk. मेघस्योदर इन्द्रो वज्र क्षिपतीत्यर्थः Sk. १२. अपामिति षष्ठीनिर्देशान्निरोधायेति २२. ०केन M. आवरणशीलेन Sk. वाक्यशेषः। एकवाक्यताप्रसिद्धयर्थं च २३. पिहिताः Sy. २४. विश्वाः सर्वा यत्तच्छब्दावध्याहर्तव्यो। यद् वृष्टि बहीर्वा Sk. २५. नदनान्नद्य इति लक्षणानामपा निरोधायातिष्ठत Sk. व्युत्पत्त्या नदीशब्देनाऽप उच्यन्ते Sy. १३. ०ष्ठन् M. १४.धरुणशब्दो धारावचनः। शब्दकारिणीरपः Sk. २६. ननु० P. धारानिरोधकम् Sy.धरुणमित्युदकनाम। अनुक्रमेण तिष्ठन्तीः Sy. अनुष्ठाः। ह्व कौटिल्येऽन्यत्र। इह तु सामर्थ्या- अपामिदं विशेषणं द्वितीयाबहुवचनान्तम्। निरोधसामर्थ्ये। उदकस्य ह्वारकम् । इन्द्रस्य वा प्रथमाबहुवचनान्तम् । तृचादीनिरोधसमर्थमित्यर्थः Sk. नामनुष्ठात्रीरपः। अनुपधादीनामनुष्ठा१५. मेघलक्षणं तमः Sk. १६. मेघनामैतत्। तेन्द्रः Sk. २७. निम्नेषु प्रदेशेषु Sk. मेघाख्यस्य तमसोऽन्तः Sk. । २८. V. Madhava ignores अन्तः For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy