________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
1.54.8. ]
[ १.४.१८.३.
स धा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो॑ रा॒तह॑व्य॒ः प्रति॒ यः शास॒मिन्व॑ति । उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ॥७॥
२७४
१
स घा राजा । सः । खलु । जनः । राजा । सतां च पतिः । वर्धते । दत्तहविष्कः । यः ।
8
६
9
शासितारमिन्द्रम्। प्रतिगच्छति प्रीणयति वा । यः । वा । उक्थानि । अभिवदति सः । हविषाम् ।
ह
दाता । अस्मै । दिवः सकाशात् । अभ्राणि । दोग्धि ।
।
Acharya Shri Kailassagarsuri Gyanmandir
अस॑मं चि॒त्रमस॑मा मनी॒षा प्र सो॑म॒पा अप॑सा सन्तु॒ नेमे॑ ।
।
ये त॑ इन्द्र द॒दुषो॑ व॒र्धय॑न्ति॒ महि॑ च॒त्रं स्थवि॑रं॒ वृष्ण्य॑ च ॥८॥
११
१३ ११
१३ १४
१५१६
१०
=
२०
२१
३२
असमं क्षत्रम्। असमम्। बलम् । असमा । प्रज्ञा । प्रभवन्तु । सोमस्य पातारः । कर्मणा । नेमशब्दोऽर्धवचनः केचनेत्यर्थस्तानाह । ये। तव । इन्द्र ! ददिवांसः । वर्धयन्ति । महत् । बलम् । प्रवृद्धम्। पुंस्त्वं च।
२३
१. पालयिता Sk.
२. वर्धयति Sy. सर्वाभिर्वृद्धिभिः Sk. ३. इन्द्रकर्तृकमनुशासनं, यद्वा तस्य स्तुतिम् Sy. कृत्स्नस्य जगतः शासितृत्वाच्छास इन्द्रः । तं प्रति Sk. ४. व्याप्नोति Sy. गच्छति व्याप्नोति वा । य इन्द्र दत्तेन हविषोपसर्पति व्याप्नोति वेत्यर्थः Sk. ५. यो तवाक्तानि P. उक्थशब्दः स्तोत्रवचनः । तृतीयाबहुवचनस्यायमाकारः । स्तोत्रैर्वा Sk. ६. शंसति Sy. अभिष्टौति Sk. ७. सह M. ८. हविर्लक्षणेनानेन सह Sy.
धनेन युक्तायामै Sk. ६. दानुरिति स्तनयिनुलक्षणा माध्यमिका वागुच्यते माध्यमिका वाक् Sk. १०. सेचयति ।
....
..
प्रक्षालयतीत्यर्थः । धनं चास्य भवति । मेघाश्च गर्जन्तो वर्षन्तीत्यर्थः Sk. ११. असमा P. अन्यैर्मनुष्यैः Sk.
१३. बल P.
१२. क्षत्रा P.
क्षत्रं धनम् Sk. १४. समा P. १५. प्र । उपसर्गोऽयम् । उपसर्गाश्च पुनरे
वमात्मकाः । यत्र कश्चित् क्रियावाची शब्दः प्रयुज्यते तत्र क्रियाविशेषमाहुः । प्रवचन्ति प्रकरोतीति । यत्र तु क्रियावाची शब्दो न प्रयुज्यते ससाधनां तत्र क्रियामाहुः । अतोऽत्र शुद्धोऽपि प्रशब्दः प्रवृद्धशब्दार्थे । प्रवृद्धाश्च पुत्रादिभिः Sk. १६. भ० D. M. प्रवृद्धा भवन्तु Sy. सन्तु भवन्तु । धनप्रज्ञे एषामतुल्ये स्ताम् । पुत्रादिभिश्च प्रवृद्धा यागेन यष्टारः सन्त्वित्यर्थः Sk. १७. यष्टार इत्यर्थः Sk. १८. यागकर्मणा Sk. १६. नेम इति सर्वनामशब्द एतच्छब्दसमानार्थः Sy. २०. ०र्थास्ता० M. हविर्दत्तवन्तः । यद्वा ददुषो यजमानेभ्यो यागफलं दत्तवतस्तवेति योजनीयम् Sy. धनानि दत्तवन्तः Sk. २२. हविराख्यं धनम् Sk. २३. स्तूयमाना हि देवता वीर्येण वर्धन्ते । अतोऽत्र बलवर्धनेन तत्कारणं स्तुतिकरणं प्रतिपद्यते । ये तव धनदानोत्तरकालं हवींषि वर्धयन्ति स्तुतीश्च कुर्वन्तीत्यर्थः Sk.
२१. दभिवांसः P.
For Private and Personal Use Only
..