SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७३ १.४.१८.१. ] [ I.54.6. मृदूकर्तुः स्थितानि । उदकानि । रोख्यमाणः। शवभिभवमुखेन। वृद्धिमता। मनसा । यत् । इदानीम् । अप्येतत् । कृणोषि शुष्णादुदकाहरणं तम् । त्वाम् । कः परिभवति । त्वाविथ नर्य तुर्वशं यदुं त्वं तुर्कीति वय्यं शतक्रतो। त्वं रथमेशं कन्व्ये धने त्वं पुरौ नवतिं दम्भयो नवे ॥६॥ त्वमाविथ। त्वम् । अरक्षः। नर्यादीन् पञ्च । शतकर्मन् ! तथा। कमहिंधननिमित्तम् । त्वमेतशस्य । रथम् । एतशं चावः । त्वम् । पुरः। नव नवति चापि। अनाशय एतेषां रक्षणप्रकारमितस्ततो वक्ष्यन्त्यूषय इति। १. मृदु कर्तु P. मृदु० D. म्य० M. ऽध्यर्थे। कस्तवाधिकोऽन्यस्तवोपरि । अत्यन्तबलवत्त्वात् परबलानां मृदूकर्तुः। सर्वस्य त्वमुपरीत्यर्थः Sk. अत्यन्तबलवत इत्यर्थः Sk. १२. त्वा० M. २. वनशब्दस्तीक्ष्णवचनः। तृतीयक- | १३. ०क्षकः P. D. M. वचनस्य चायं याऽऽदेशो द्रष्टव्यः। | १४. नयं नरेषु भवं साधु वा मनुष्यं मनुतीक्ष्णेन वज्रण। वधवचनः सामर्थ्या- ष्यहितं वेत्यर्थः। कम् ? तुर्वशं नाम द्वनशब्दो वधेन प्रहारेणेत्यर्थः Sk. राजानमृषि वा। यदुं च। त्वमेव ३. शब्दं कुर्वन् Sk. तुर्वीति नाम राजानमूर्षि वाऽसुरै४. शत्रवहिभव० P. D. M. रगाध उदके प्रक्षिप्तं गाधकरणेन प्रकर्षण गन्त्रा, अपराङ्मुखेनेत्यर्थः Sy. पालितवानसि Sk. प्रागञ्चितेन गतेन अपराङ्मुखेन। | १५. त्रीन् Sy. उत्साहवतेत्यर्थः Sk. १६. ०4 D. ५. बर्हणा शत्रूणां हिंसा तद्वता Sy. बहुविधप्रज्ञ वा Sy. हिंसावता वा Sk. १७. कर्मापिधननिमित्त P. कर्माह० D. ६. यस्मात् Sk. धनाथं यत्कर्मत्यर्थः। कतमत् पुन७. अप्येवमेतत् M. स्तत् ? सङ्ग्रामः। सङ्ग्रामार्थमश्वरथौ ८. करोषि ईदृशानि कर्माणि Sk. पालितवानित्यर्थः। अथवा कृत्व्य६. ०ष्णामु० M. शब्दः कर्तव्यवचनः। सप्तमी चैषा। धर्मकाले सूर्यस्योपरि भौमान् रसान- धनार्थ यः कर्तव्यः सङ्ग्रामस्तोत्यवस्थापयसि वर्षासु च वर्षयसीति। यस्मा- र्थः Sk. देतत् कुरुषे तस्मात्कारणात् ... त्वाम् | १८. अयं M. ...उपरि को वर्तते ? न कोऽपीत्यर्थःSy. | १६. एतश इत्यश्वनाम। एतशमश्वञ्च Sy. १०. ०कह. D. एतश इत्यश्वनाम Sk. ११. त्वा P. M. २०. Omitted by P. and D. यस्मादिति वचनात् तस्मादित्यध्याहा- | २१. नवीति P. र्यम् । तस्मात् कस्त्वा परि। परिशब्दो- ' २२. विष्णुसहितो हतवानसि Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy