SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir I.54.5. ] २७२ [ १.४.१७.५. त्वं दिवो बृहतः सानु कोपयोऽव॒ त्मना धृषता शम्बरं भिनत् । यन्मायिनौ वन्दिनौ मन्दिनाधृषच्छितां गर्भस्तिमशनिं पृत॒न्यसि ॥४॥ त्वं दिवः। त्वम् । दिवः । महतः । समुच्छित मेघम् । अकोपयः। अवभिन्नवान् । आत्मनैव । धर्षयित्रा। शम्बरमसुरम् । यदा । मायावतोऽन्यान् स्वबलेन। मृदूकर्तुः । हृष्टेन मनसा । धृष्टम् । तीक्ष्णां शत्रूणाम् । गृहीताम् । अशनिम् । अयोधयस्तदानीमिति यद्वा बहुमशनिं चेति। ૧૨ नि यद्वणक्षि श्वसनस्य मूर्धनि शुष्णस्य चिद्वन्दिनो रोवुद्धनौ । प्राचीन मनसा बर्हणावता यया चित्कृणवः कस्त्वा परि ॥५॥ नि यदक्षि। निवृणाक्ष । यदा। शब्दकारिणः । शुष्णस्यादित्यस्य शोषयितुः । मूर्धनि । १. यद्यसुरा अपि धुलोकैकदेशवासिन _____ नाम तद्वतीम् Sy. बाहुना एव ततोऽत्र धुशब्दो धुलोकवचन मैतत्। तात्स्थ्यात्वत्राशनौ वर्तते। एव। अथ न ततो दीप्तवचनः। त्वं बाहुस्थाम् Sk. युलोकस्य दीप्तस्य वा सुरपुरस्य Sk. | १२. आ० D. तानसुरान् जेतुं पृतना२. तं is missing in M. पेणेच्छसि। तान्प्रति प्रेरयसीत्यर्थः Sy. ३. उपरिप्रदेशम् Sy. प्रदेशम् Sk. यदाशनिहस्तेन शम्बरेण सहायुध्यथा ४. भग्नवानसि Sk. इत्यर्थः Sk. ५. चूर्णीकृतवानित्यर्थः Sk. १३. I propose to read बाहुम् Ed. ६. ०मान M. १४. निवृक्षि यच्छ्वसनस्य मूर्धनि शब्द७. ०यिता P. D. M. निश्शकेन | कारिणः। शुष्णस्यादित्यस्य (च) .. मनसा Sk. शोषयितू रोख्यमाणो वनानीति वा। ८. मृदुकर्तुं P. मृदु० D. म्य० M. वधेनेति वा N. S. 16. मदुभावं प्राप्तान्। यद्वा वृन्दं | १५. नियमेन हतवानसि Sk. समूहः, असुरसमूहवतः Sy. १६. यस्मात् Sy; Sk. अत्यन्तबलवत्वात् परबलानां मृदू- १७. अन्तरिक्षे श्वसितीति श्वसनो वायुः। कर्तुः... अत्यन्तं च बलवतः शम्बरस्य | ... वायुना सूर्यकिरणश्च वृष्टा आपः ___ स्वभूतामित्यर्थः Sk. सूर्यस्योपरि पुनरवस्थाप्यन्ते। तदेवा६. मन्दतिरर्चतिकर्मा। स्तुतिमता स्तु- वस्थापनमिन्द्रः करोतीत्युपचर्यते Sy. त्येन वज्रेण मनसा वा Sk. श्वसनस्य श्वासकारिणः। महाश्वास१०. धृषता प्रागल्भ्यं प्राप्नुवता मनसा Sy. स्येत्यर्थः Sk. निःशङ्कम् Sk. १८. शुष्णनाम्नोऽसुरस्य Sk. ११. तिम् P. D. ०तीम् M. हस्तेन १६. द्वितीयार्थे सप्तम्येषा। मूर्धानं गृहीताम्। यद्वा गभस्तिरिति रश्मि- मस्तकम् Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy