________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४.१७.३. ]
२७१
[ I.54.3. पूजयन्। अभिष्टुहि। यः। शत्रूणामभिभवित्रा । बलेन। उभे। द्यावापृथिव्यौ। प्रसाधयति । वर्षणशीलः । वृषभः । वृषत्वेन चेति।
अर्चा दिवे बृहते शूष्यं वचः स्वक्षत्रं यस्य धृषतो धृषन्मनः ।
बृहच्छ्वा असुरो बर्हणां कृतः पुरो हरिभ्यां वृषभो रथो हि षः॥३॥ अर्चा दिवे। उच्चारय । दीप्ताय। महते। बलनिमित्तम् । वचः। अनाश्रितपरवलम् । यस्य शत्रून् । वर्षयतः । धृष्टम् । मनः । महाकीतिः शत्रूणाम् । असिता । शत्रुपरिबर्हणार्थ तस्येन्द्रस्य। रथः। कामानां वर्षिता। अश्वाभ्याम् । पुरस्क्रियते स्तोतॄणामिति ।
१७
१
१. नमस्काराञ्जलिपुटकरणादिना Sk. २.५.२.) इति श्रुतेः। तान् राति ददाती२. ०ष्टुभिहि D. ३. ०विता P. D. M. त्यसुरः Sy. असुरो वृत्रोऽन्यो वा ४. प्रसाधनं च भूषणं वशीकरणं वा। कश्चित् Sk. १७. बर्हणा परिबर्हणा नियमेन प्रसाधयति भूषयति स्ववशे वा
N. 6. 18. बहिर्वृद्धयर्थः। इन्द्रस्य कुरुत इत्यर्थः। उभयमपि ह्येतद् वृष्टि
चेदं विशेषणम्। परिवृद्धनेन्द्रेण कृतः।
अथवा बर्हणा हिसोच्यते। निबर्हयतेर्वध प्रदानेन द्यावापृथिव्योरिन्द्रः करोति Sk.
कर्मत्वात् । बहंणया हिंसया कृतः Sk. ५. वर्षिता कामानाम्। यद्वा वृष्ट्युद
१८. तथा P. रथो रहतेर्गतिकर्मणो गन्तेकानाम् Sy. पुनः पुनर्षिता। वर्षण
होच्यते।... रंहिता च स कृतः। आत्मशील एवेत्यर्थः Sk. ६. वर्षितृत्वेन ।
नोऽनुगन्ता च स कृत इत्यर्थः। अथवा वृष्टिप्रदानेनेत्यर्थः Sk. ७. आत्मन
रूढिबलाद्रथशब्दो रथवचन एवान्तीतएव चायमन्तरात्मनःप्रेषः। उच्चारय हे
मत्वर्थः। रथवांश्च स कृतः। रथेन च स अन्तरात्मन् Sk. ८. तादर्थ्यचतुर्थ्या
सेवकः कृत इत्यर्थः। अथवा बृहच्छ्वा वेते। दीप्तस्य महतश्चेन्द्रस्यार्थाय Sk.
इति श्रूयमाणश् श्रवः स्तनयित्नुलक्षणः ६. शूषमिति सुखनाम। तत्र साधु शूष्यम्।
शब्द इहाभिप्रेतः। असुर इत्यपि प्रज्ञावतादृशं स्तुतिलक्षणम् Sy.
त्त्वात् प्राणवत्त्वाद्वा मेघ उच्यते । बर्हणाबलवृद्धिकरमित्यर्थः Sk. १०. वयः D.
शब्दो वधवचनः। निबर्हयतेर्वधकर्मस्तुतिलक्षणम्। स्तूयमाना हि देवता
कत्वात् । येनेन्द्रेण महान् स्तनयित्नुलक्षवीर्येण वर्धन्ते । अत एवमुच्यते उच्चार
णशब्दो मेघो वधेन प्राग्घरिप्राप्तेर्दूरयेन्द्राय शूष्यं वच इति Sk.
स्थेनैव सता वृषभः कृतः। वृष्टिप्रदः कृत ११. बलपरं P. स्वबलं परानाश्रितम् Sk.
इत्यर्थः। मा च मंस्थाः कियानयं १२. शत्रु M. १३. शत्रूनभिभवतः Sk.
पुरुषकार इति । किं कारणम् ? रथो हि १४. प्रगल्भं मनः। यस्य बलेन शत्रून् घ्नन् षः। हिशब्दो यस्मादर्थे। यस्माद् इन्द्रो
न कुतश्चिन्मनसा बिभेमीत्यर्थः Sk. रंहिता गन्ता नष्टा। स मेघानां नष्टुत्वा१५. महाधनः Sk. १६. ०तं P. यद्वा च्च दुईण इत्यर्थः ... पुरो हरिभ्याम् ।
असुःप्राणो बलं वा तद्वान् । रो मत्वर्थी- प्राग्घरिप्राप्तेरप्राप्तेन तदीयं स्थानं यः। अथवा असवः प्राणास्तेन चाऽऽपो स्वस्थानम्। स्वेनैव सतेत्यर्थः Sk. लक्ष्यन्ते 'प्राणा वा आपः' (तैः ब्रा. ३. । १६. V. Madhava ignores हि
For Private and Personal Use Only