________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
६
योराशासनम् ।
I.54.2. ]
[ १.४.१७.२.
२
३
४
वयम्। त्वाम्। स्तूयाम । त्वया । सुपुत्राः। दीर्घतरं च। आयुः। प्रकृष्टतरम्। दधाना इत्यन्नपुत्र
२७०
Acharya Shri Kailassagarsuri Gyanmandir
I.54.
मा नो॑ अ॒स्मिन्म॑घवन्पृ॒त्स्व॑ह॑सि न॒हि ते॒ अन्त॒ शव॑सः परा॒णते॑ । अक्र॑न्दयो न॒द्यो रोरु॑व॒द्वना॑ क॒था न क्षोणीभि॑यसा॒ समा॑रत ॥ १ ॥
मा नो अस्मिन् । मा । अस्मान् । अस्मिन् । सङ्ग्रामेषु जायमाने। उपद्रवेऽत्याक्षीः। नहि।
१०
११
१२
१३
ते । बलस्य । पर्यन्तः केनचिदपि व्याप्तुं शक्यः स त्वम् । नदीः । उदकानि । क्रन्दयसि । रोरूयमाणः ।
१४
१६
१७
कथम् । न । पृथिव्यास्तिस्रस्तव । भयेन । सङ्गच्छन्ते भयाद्धीन्द्रस्य भूमयो विधृतास्तिष्ठन्ति ।
अचा॑ श॒क्राय॑ शा॒किने॒ शची॑वते शृ॒ण्वन्त॒मिन्द्र॑ म॒हय॑न्न॒भिष्ट॑हि ।
यो धृष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा॑ वृष॒त्वा वृ॑ष॒भो न्यु॒ञ्जते॑ ॥२॥
१८
अर्चा शक्राय। उच्चारय स्तोत्रम् । शक्राय । सहायाय । प्रज्ञावते । शृण्वन्तम् । इन्द्रम्
१. त्वा P.
२. स्तु० M. नित्यं त्वां स्तूयामेत्याशास्महे Sk. ३. हेतावियं तृतीया । त्वया हेतुना Sk. ४. त्वदनुग्रहाच्छोभनैः पुत्रैः पौत्रैश्च युक्ता इत्यर्थः Sk. ५. चिरं श्लाघ्यं च जीवन्त इत्यर्थः Sk. ६. Ms. D. puts the figure ॥५३॥ here to indicate the end of the fiftythird hymn. No such num - ber is given in P. and M. ७. एकवचनस्य स्थानेऽत्र बहुवचनम् । सङ्ग्रामे Sk. ८. पापे Sy. पापेऽत्यन्तभयानके Sk. ६. त्यां M. १०. गङ्गाद्याः Sk. ११. ०कोनि M.
तृतीयाबहुवचनस्यायमाकार आदेशः । वनैरुदकैर्गर्जन् । वृष्टिलक्षणैरुदकैरापूरयन् शब्दवतीर्नदीरकरोः करोषि वेत्यर्थः Sk. १२. कन्द० P. शब्दवतीरकरोरकार्षीर्वा Sk.
१३. स्तनयित्नुलक्षणं शब्दं कुर्वन् Sk. १४. एतच्च कर्म कुर्वतो भवतः कथा कथं न Sk. १५. नः M.
१६. प्राप्यस्तिo P. The reading should be पृथिव्य : nom. pl. and not पृथिव्याः gen. sing. त्वदीयं बलमवलोक्य त्रयोऽपि लोका विभ्यतीति भाव: Sy. क्षोणीर्माध्यमिका वाक् Sk. १७. समित्येष निरित्येतस्य स्थाने... मेघान्निर्गता निर्गच्छन्ति वेत्यर्थः । अथवा समित्येष स्वार्थ एव । सामयत्त्वन्येन सह सङ्गतिरभिप्रेता । कथमन्येन सह सङ्गता । कथं त्वत्तो न नष्टा न नश्यन्ति वेत्यर्थः Sk. १८. शकाय D. द्वितीयार्थ एताश्चतुर्भ्यः । शक्रमिन्द्रम् Sk. १६. Missing in M. पूजय Sy. अर्चेत्यात्मन एवान्तरात्मनः प्रेष ऋत्विगन्तरस्य वा । स्तुहि हे अन्तरात्मन् ऋत्विग्वा Sk. २०. त्रं M. २१. शक्तियुक्ताय Sy. शाकिने शक्तिमन्तम् Sk. २२. कर्मवन्तं वा प्रज्ञावन्तं वा Sk. २३. मा च विप्रकृष्टं निरादरं वा । किं तर्हि ? शृण्वतमिन्द्रम् । सन्निकृष्टं सादरं वा सन्तमित्यर्थः । स्वयमपि च मा निरादरः Sk.
For Private and Personal Use Only