SearchBrowseAboutContactDonate
Page Preview
Page 324
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.४.१६.६. ] [ 1.53.11. , सुश्रवसा राज्ञा। उपजग्मुषो युद्धार्थम् । तदनुचराणां भटानामियं संख्या षष्टिमिति । 8 विश्रुतस्त्वम्। न्यवधीः। चक्रेण । दुष्पतनेन । रथ्यायाम् । www.kobatirth.org त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् । त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे यूने॑ अरन्धनायः ॥ १० ॥ य उदृचीन्द्र । ये २६६ १० त्वमाविथ। त्वम्। अरक्षः । सुश्रवसं राजानम् । तव । ऊतिभिस्तथा । तव । त्राणैः । इन्द्र ! तूर्व॑याणं च । त्वम् । अस्मै सुश्रवसे । महते । राज्ञे । यूने । कुत्सादींस्त्रीन् । वशमनयः । ११ १२ वयम् । सखा॑यस्ते शि॒वत॑मा॒ असम | य उ॒चन्द्र दे॒वगो॑पा॒ त्वा॑ स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघा॑य॒ आयु॑ः प्रत॒रं दधा॑नाः ॥ ११ ॥ Acharya Shri Kailassagarsuri Gyanmandir ७. रथसम्बन्धिना Sy. १. सू० P. श्रव इति धननाम । शोभनेन धनेन Sk. २. उपगतानन्वितान् । धनेन समृद्धान् सत इत्यर्थः । अथवाऽबन्धुना सुश्रवसेति द्वे अपि तृतीयान्ते समानाधिकरणे । बन्धुरिति तु धननाम | श्रव इत्यन्ननाम । उपजग्मुष इत्यपि स्वार्थे कर्तर्येव क्वसुः । धनवर्जितेन शोभनेनानेनोपगतान् । पक्वान्नमात्रे फल्गुना करेणोपगतान् । सुवर्णरजतमाणिक्यशुक्तिकादि धनं सारभूतं करमददत इत्यर्थः Sk. ३. सहस्राणां षष्टि,... नवसंख्योत्तरां नवतिम् । तान् राज्ञ ईदृक्संख्याकाननुचरांश्च Sy. ४. विश्रा० P. विश्रि० M. ५. सूर्यरथस्यावयवभूतेन Sk. ६. दष्पन्तनेन P. १५ १६ १७ १६ १६ २० । देवैर्गुप्ताः । सहायाः । ते । अत्यन्तं कल्याणाः । अभूम ते दुष्प्रपदनेन, शत्रुभिः प्राप्तुमशक्ये - नेत्यर्थः Sy. दुर्गमेण । तीक्ष्णधारत्वाद् दुस्सहेनेत्यर्थः Sk. ८. त्वा० P. ० विध: D. ० वितथ M. ६. ०थो M. १०. त्वदीयैस्त्रायकैः पालकैर्बलैः Sy. ११. तूर्वयाणस्यायमन्वादेशः । तादयें चात्र चतुर्थी । अस्य तृर्वयाणस्यार्थाय Sk. १२. ० मान० M. आत्मनो वशमनैषीः । तूर्वयाणस्य कार्येषु नियोगार्थं कुत्सादीनपि स्ववशेऽकार्षीरित्यर्थः Sk. १३. ०न्द्रः M. १४. उद्गता स्तुतिर्यस्मिन् स उदृग्यज्ञः । तत्र । अथवा 'सुष्ठु सुवीरं यज्ञस्यागुर उदृचम्' इति प्रेषेषु दर्शनाद् उदृक्शब्दः समाप्तिवचनः । उदृचि समाप्तौ । कस्य ? सामर्थ्याद्वज्रस्य वा स्तुतीनां वा Sk. १५. देवदेवैर्गु० P. १६. प्ता M. देवा गोप्तरो येषां ते देवगोपाः । सर्वेदेवैः पात्यमाना इत्यर्थः Sk. १७. सखिवदत्यन्तं प्रियाः Sy. १८. सुखकरीणां स्तुतीनां कर्तार इत्यर्थः Sk. १६. भवाम Sk. २०. अभूतमे P. D. M. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy