________________
Shri Mahavir Jain Aradhana Kendra
१.४.१६.६. ]
[ 1.53.11.
,
सुश्रवसा राज्ञा। उपजग्मुषो युद्धार्थम् । तदनुचराणां भटानामियं संख्या षष्टिमिति ।
8
विश्रुतस्त्वम्। न्यवधीः। चक्रेण । दुष्पतनेन । रथ्यायाम् ।
www.kobatirth.org
त्वमा॑विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् । त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे यूने॑ अरन्धनायः ॥ १० ॥
य उदृचीन्द्र । ये
२६६
१०
त्वमाविथ। त्वम्। अरक्षः । सुश्रवसं राजानम् । तव । ऊतिभिस्तथा । तव । त्राणैः । इन्द्र ! तूर्व॑याणं च । त्वम् । अस्मै सुश्रवसे । महते । राज्ञे । यूने । कुत्सादींस्त्रीन् । वशमनयः ।
११
१२
वयम् ।
सखा॑यस्ते शि॒वत॑मा॒ असम |
य उ॒चन्द्र दे॒वगो॑पा॒ त्वा॑ स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघा॑य॒ आयु॑ः प्रत॒रं दधा॑नाः ॥ ११ ॥
Acharya Shri Kailassagarsuri Gyanmandir
७. रथसम्बन्धिना Sy.
१. सू० P.
श्रव इति धननाम । शोभनेन धनेन Sk. २. उपगतानन्वितान् । धनेन समृद्धान् सत इत्यर्थः । अथवाऽबन्धुना सुश्रवसेति द्वे अपि तृतीयान्ते समानाधिकरणे । बन्धुरिति तु धननाम | श्रव इत्यन्ननाम । उपजग्मुष इत्यपि स्वार्थे कर्तर्येव क्वसुः । धनवर्जितेन शोभनेनानेनोपगतान् । पक्वान्नमात्रे फल्गुना करेणोपगतान् । सुवर्णरजतमाणिक्यशुक्तिकादि धनं सारभूतं करमददत इत्यर्थः Sk. ३. सहस्राणां षष्टि,... नवसंख्योत्तरां नवतिम् । तान् राज्ञ ईदृक्संख्याकाननुचरांश्च Sy.
४. विश्रा० P. विश्रि० M. ५. सूर्यरथस्यावयवभूतेन Sk. ६. दष्पन्तनेन P.
१५ १६
१७
१६
१६ २०
। देवैर्गुप्ताः । सहायाः । ते । अत्यन्तं कल्याणाः । अभूम ते
दुष्प्रपदनेन, शत्रुभिः प्राप्तुमशक्ये - नेत्यर्थः Sy. दुर्गमेण । तीक्ष्णधारत्वाद् दुस्सहेनेत्यर्थः Sk.
८. त्वा० P. ० विध: D. ० वितथ M. ६. ०थो M.
१०. त्वदीयैस्त्रायकैः पालकैर्बलैः Sy. ११. तूर्वयाणस्यायमन्वादेशः । तादयें चात्र चतुर्थी । अस्य तृर्वयाणस्यार्थाय Sk. १२. ० मान० M.
आत्मनो वशमनैषीः । तूर्वयाणस्य कार्येषु नियोगार्थं कुत्सादीनपि स्ववशेऽकार्षीरित्यर्थः Sk. १३. ०न्द्रः M. १४. उद्गता स्तुतिर्यस्मिन् स उदृग्यज्ञः ।
तत्र । अथवा 'सुष्ठु सुवीरं यज्ञस्यागुर उदृचम्' इति प्रेषेषु दर्शनाद् उदृक्शब्दः समाप्तिवचनः । उदृचि समाप्तौ । कस्य ? सामर्थ्याद्वज्रस्य वा स्तुतीनां वा Sk. १५. देवदेवैर्गु० P.
१६. प्ता M.
देवा गोप्तरो येषां ते देवगोपाः । सर्वेदेवैः पात्यमाना इत्यर्थः Sk. १७. सखिवदत्यन्तं प्रियाः Sy.
१८. सुखकरीणां स्तुतीनां कर्तार इत्यर्थः Sk. १६. भवाम Sk. २०. अभूतमे P. D. M.
For Private and Personal Use Only