________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १.४.१६.४.
I.53.9. ]
२६८ सुरम् । मायाविनम् । निबर्हयस्तदानीम् ।
त्वं करञ्जमुत पर्णय वधीस्तेजिष्ठयातिथिग्वस्य वर्तनी ।
त्वं शता वगॅदस्याभिनत्पुरोऽनानुदः परिपूता ऋजिवना ॥८॥
त्वं करञ्जम् । त्वम्। करञ्जम्। अपिच। पर्णयम् । अवधीः । तेजिष्ठया। शक्त्या। दिवोदासस्य रक्षार्थ तथा । त्वमुजिश्वनः शत्रोः । वङ्गुदस्य । बह्वीः। पुरः । अभिनो याः। ऋजिश्वना राज्ञा। परिगता ऋजिश्वनः शत्रुपुराण्यवष्टभ्यावस्थितस्य साहाय्यं कृतवानसि। अनानुदः पश्चाद्भावस्य दातेति।
त्वमेताञ्जनराज्ञो द्विर्दशाबन्धुनो सुश्रवसोपजग्मुषः ।
पष्टिं सहस्रो नतिं नवं श्रुतो नि चक्रेण रथ्या दुष्पदावृणक् ॥६॥ त्वमेताञ्जनराज्ञः। त्वम्। एतान्। जनपदानां राज्ञः। विंशतिम्। बन्धुवजितेन।
१
.
१. हतवानसि Sk. २. ०य त. D. १२. वाग. P. वंकुस्य M. ३. M. adds इति after तदानीम् । वदनाम्नोऽसुरस्य Sk. ४. V. Madhava ignores घ। इत्। १३. शता। द्वितीयकवचनस्यायमाकारः। ___यत्
५. ०ज M. शतम् Sk. १४. ०हिनो M. ६. करञ्जनामानमेतमसुरम् Sk. १५. परितोऽवष्टब्धाः Sy. सर्वतः प्रेरिताः ७. वर्ण० P.M. पर्णयनामानमपरम् Sk. ___ स्वेभ्यः स्थानेभ्यः । भयेनेतश्च प्रणाशित८. तीक्ष्णतमया Sk. ६. वर्तनी वर्तन्या | लोकाः सन्तीत्यर्थः Sk.
धारया। कस्य ? सामर्थ्याद् वज्रस्य Sk. | १६. ०वानन्यना० M. १०. अतिथीन् प्रति परिचारकतया गच्छ- अनु पश्चाद् द्यति खण्डयतीत्यनुदोऽनु
तीत्यतिथिग्वो दिवोदास इहोच्यते । चरः। तादृशोऽनुचररहित एक एव Sy. ... षष्ठीनिर्देशाच्चार्यायेति वाक्यशेषः। अनुददातीत्यनुदः। अविद्यमानोऽनुदो यस्य तादर्थ्यचतुर्थ्यर्थे वा षष्ठी। अतिथीनां सोऽनानुदः। यदीयं दानं प्राभूत्यादन्योपरिचरितुर्दिवोदासनाम्नो राज्ञोऽर्थाये- ऽनुकर्तुमपि न शक्नोतीत्यर्थः Sk. त्यर्थः Sk.
१७. अननुवः is a negative form. ११. ०श्चनः M. ऋजिश्वनत्संज्ञकेन राज्ञा The meaning should have
...शतसंख्याका वग़दस्यतत्संज्ञकस्या- been पश्चाद्भावस्य न दातेति सुरस्य Sy. ऋजिश्वना। ऋजिश्वा | १८. एतां D. १६. आत्मीयानां जनानां नाम राजा विदथिनः पुत्रो यस्य | राज्ञः। स्वराज्येषु प्रतिष्ठितान् सत मन्त्रान्तरेष्वपि दर्शनम्।...तेन। इत्यर्थः Sk. २०. ०ति P.. अथवा ऋजिश्वनेति तादर्थ्यचतुर्थ्यर्थे | २१. द्वितीयार्थे तृतीयेषा।...बन्धुवजितान् । तृतीया। ऋजिश्वनो राज्ञोऽर्थाय Sk. । वैरिणोऽसुरानित्यर्थः Sk.
For Private and Personal Use Only