________________
Shri Mahavir Jain Aradhana Kendra
१.४.१६.२. ]
www.kobatirth.org
२६७
[ I. 53.7.
ते त्वा॒ मदा॑ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा॑सो वृ॒त्र॒हत्ये॑षु सत्पते । यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑म॒ति ब॒र्हिष्य॑ते॒ नि॑ि स॒हस्रणि ब॒र्हय॑ः ॥६॥
२
८
ते त्वा मदाः। ते । त्वा । सोमाः । अमदन् । तानि । वर्षणनिमित्तानि । के त इत्याह—ते । सोमासः । वृत्रहननेषु । सतां पते ! यदा त्वम् । स्तोत्रे । दश सहस्राणि । उपद्रवाणाम् । निबर्हर्यांसि । यजमानाय । शत्रुभिरप्रतिगतः ।
€
यु॒धा यु॒ध॒मुप॒ घेदे॑षि धृष्णुया पुरा पुरं समि॒दं ह॒स्योज॑सा । नम्या॒ यदि॑न्द्र॒ सख्या॑ परा॒वति॑ निब॒र्हयो॒ नम॑चि॒ नाम॑ मा॒यिन॑म् ॥७॥
१२
१३
१४
१६
१०
युधा युधम् । युद्धेनानुस्यूतमन्यत् । युद्धम् । उपगच्छसि। धृष्णुम् । पुरेण च । पुरं शत्रूणाम् । सह। इदम्। विनाशयसि। बलेन । अनुगुणेन । इन्द्र ! मरुद्गणैन । दूरेण । नमुचिम्। नामा
१. मादका मरुतः Sy. सुरालक्षणा मदाः Sk. २. मदन् D.
४. सत्वां M.
३. वर्षनि० M. सेचनसमर्थस्य तव सम्बन्धीनि चरपुरोडाशादीनि हवींषि Sy. बलानि Sk. ५. Omitted by M. यद् यैः Sk. ६. ०त्रम् M. सहस्रशब्दश्चोभयवचनः । उभयवचनत्वेऽपीह संख्यामात्रवचनो न संख्येयवचनः । कुत एतद् ? दशेत्येतेन सामानाधिकरण्यात् । दशसंख्यया च सहस्रसंख्या परिच्छिद्यते । न तत्संख्येयाः । अतोऽत्र सहस्रशब्दस्य संख्यामात्रवचनत्वाद् वृत्राणीत्येतस्य च तत्संख्यया प्रतिनिर्देशार्थत्वात् षष्ठ्यर्थे द्वितीया । Sk. ७. वृत्राणां शत्रूणाम् Sk. ८. वधकर्मायम् । हतवानसि Sk.
C. हतः M.
Acharya Shri Kailassagarsuri Gyanmandir
अप्रति । वृत्राणामिदं विशेषणम् । इन्द्रवा ।... • अत्रावतिष्ठतेर्बध्नातेर्वा ससाधनस्यार्थे प्रतिशब्दः । अप्रत्य
स्य
वतिष्ठमानोऽप्रतिबध्यमानो वेत्यर्थः Sk. १०. युधा P.
११. युद्धेनादस्यूत M. स्यूतमस्युर्यद् P. १२. युधं प्रतियोद्धारम् Sk. १३. भूते लट् । १४. धृष्णं P. M.
उपगतवानसि Sk.
शत्रूणां धर्षकस्त्वम् Sy. प्रथमैकवचनस्यायं याऽऽदेशः । धृष्णुः प्रगल्भः । निश्शङ्कस्सन्नित्यर्थः Sk. १५. पुरशब्दः शरीरवचनः । शरीरेण च शरीरम् । यो योद्धा अस्त्रवान् अस्त्रयुद्धे - नोपगन्तव्यस्तं तेनोपगतवानसि । यो बाहुयुद्धार्थं शरीरेणेत्यर्थः Sk. १६. ०नां D.
१७. भूतेऽत्रापि लट् । सम्यग्धतवानसि Sk. १८. आत्मीयेन Sk.
१६. सहायभूतेन वज्रेण Sy.
प्रणतेन Sk.
२०. ०णा P. दूरे M.
दूरदेशे Sy. दूरे स्थितम् Sk.
२१. ०चि P.
For Private and Personal Use Only