________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६
I.53.5. ]
[ १.४.१५.५. अमेतिम् । गोभिः। अश्ववता च धनेन । निरुन्धान इन्द्रो भवति वयं तेन । इन्द्रेण । उपक्षपयितारं दस्युम् । दरयन्तः। प्रत्तैः सोमैः । पृथक्कृतद्वेष्टारः । अन्नेन । संरब्धा भवेम।
समिन्द्र राया समिषा रंभेमहि सं वाजेभिः पुरुश्चन्द्ररभिद्युभिः । सं देव्या प्रमत्या वीरशुष्मया गोअग्रयाश्वावत्या रभेमहि ॥५॥
१३
समिन्द्र राया। इन्द्र! धनेन। संरब्धा भवे
अन्नेन च । संच। बलैः।
अभिगतदीप्तिभिः। सं च । देव्या । मत्यो। यस्या वीरी बलं भवन्ति अश्वयुक्तायाः । गोमुखायाः ।
१. मति D. M. अज्ञानम्। अथवा १३. द्वितीयार्थे सर्वत्रात्र तृतीया। सहयोग
मन्यतेरर्चतिकर्मणः कर्तर्ययं क्तिन् । ___ लक्षणा वा तृतीया। तैर्वा सुखं वा गृहं इन्द्रस्यास्तोतारमात्मीयं शत्रुम् Sk. वा यशो वा पूजां वेति वाक्यशेषः । अश्वित्ववचनादश्वशब्दाद् ... अयमि- धनं धनेन वा सह सुखादीनां निर्द्रष्टव्यः। स्वार्थिको वा। बहु- किञ्चित् Sk. वचनस्य स्थान एकवचनम्। तृतीया- | १४. सम्यग् लभेमहीत्याशास्महे Sk. निर्देशाच्च युक्ता इति वाक्यशेषः। १५. P. adds अनेन after अन्नेन। गोभिरश्वर्युक्ता इत्यर्थः Sk.
सम्यग्लभेमहि इषमन्नमन्नेन वा सह ३. एभिरिन्दुभिः सोमनिरन्धानः। इदमपि सुखादीनां किञ्चित् Sk.
बहुवचनान्तस्यैव स्थान एकवचनम्।। १६. Omitted by D.
निरन्धानाः। प्रतिबध्नन्तः Sk. १७. सञ्चपलैः P. सञ्चल M. सम्यग्लभे४. इन्द्रण P. ५. आत्मीयं शत्रुम् Sk. महि बलानि बला सह सुखादीनां ६. प्रश्नः M. ७. सोमर्मत्तेनेन्द्रेण किञ्चित् Sk. १८. कान्तः Sk.
स्वशत्रून् घातयन्त इत्यर्थः Sk. १६. स्वदीप्त्या दीप्तरित्यर्थः Sk. ८. ०कृतं द्वे० M. ०कृतं चेष्टारः D. २०. देव्य M. स्वदीप्त्या द्योतमानां द्योत
अत्र द्वेषशब्दो द्वेषवचनो द्वेष्ट्रवचनो मानया सह सुखादीनां किञ्चित् Sk. वा। पृथग्भूतद्वेषसः ... अपगतजन- २१. मात्या P. प्रकृष्टया मत्या ज्ञानेन Sk. द्वेष्टका वेत्यर्थः Sk.
२२. विता P. वीरं विशेषेण शत्रूणां ६. रान्नेन P. अनेन M.
क्षेपणसमर्थ शुष्मं बलं यस्याः Sy. अनेन सह। अथवा इषेति द्वितीयार्थे वीराः पुत्रास्ते बलं यस्याः सा तृतीया। इषं सम्यक् Sk.
वीरशुष्मा तया। बलवत्पुत्रसहितया १०. लभेरिदम्। कपिलादित्वाद् रत्वम्। Sk. २३. श्व० M. अश्वायु. P.
सम्यक् लभेमहीत्याशास्महे। किम् ? अश्वसहितया Sk.
सामर्थ्याद् धनं यशो वा Sk. | २४. व्या M. स्तोतृभ्यो दानार्थमने प्रमुखत ११. ०मः M.
एव गावो यस्याः सा तथोक्ता Sy. १२. पुनः पुनः संशब्दश्रुतेः प्रतिसंशब्दं रभे- |
गावोऽप्रभूता यस्याः सा गोअग्रा। महीत्याख्यातमनुषक्तव्यम् Sk.
प्रधानभूताभिर्गोभिस्सहिता। तया Sk.
For Private and Personal Use Only