________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१.४.१५.४. ]
२६५
[ I. 53.4.
दुरो॒ अश्व॑स्य दु॒र इ॑न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः । शिचा॒न॒रः प्र॒दिवो॒ अका॑मकर्शन॒ः सखा॑ सखिभ्य॒स्तमि॒दं गृ॑णीमसि ॥२॥
२
४
दुरो :
अश्वस्य । दाता । अश्वस्य । दाता । इन्द्र ! गोश्व । असि । दुरः । यवस्य । धनस्य।
१२ १३
सखिभ्यः । तं वयम् । इदम् । स्तुमः ।
C
०
ईश्वरः । पालयिता । शिक्षाया नेता शासिता सर्वेषाम् । पुराणः । कामानामकशिता । सखा ।
शची॑व इन्द्र पुरुक्रुद्धुमत्तम॒ तव॑दि॒दम॒भित॑श्चेकिते॒ वसु॑ ।
ः सं॒गृभ्यभिभूत आ भ॑र॒ मा त्वा॑य॒तो ज॑रि॒तुः कार्ममृनयीः ॥ ३ ॥
१४
शचीव इन्द्र । प्रजावन् ! इन्द्र! बहूनां कर्तः ! अतिशयेन दीप्तिमन् !
Acharya Shri Kailassagarsuri Gyanmandir
२२ २३
२४
मा । त्वामिच्छतः । स्तोतुः । कामम् । ऊनयीः कार्षीः ।
१७
१८
१६ 2.
२१
एव । इदम् । अभितः । वसु । ज्ञायते । अतो वसु नः । संगृह्य । अभिभवितः ! शत्रूणां मह्यम् । देहि ।
ए॒भिर्द्युभिः सु॒मना॑ ए॒भिरिन्दु॑भिर्नरुन्धा॒नो अम॑ति॒ गोभि॑र॒श्विना॑ । इन्द्रे॑ण॒ दस्यु॑ द॒रय॑न्त॒ इन्दु॑भिर्युतद्वेषस॒ः समि॒षा र॑मेमहि ॥४॥
१. दूतो P
२. सर्वस्तोतॄणां दुरो द्वारं निमित्तभूमिः । दातेत्यर्थः Sk. ३. जात्यभिप्रायमेतदेकवचनम् ।
२०
एभिर्द्युभिः। एभिः । यागदिवसैः । एभिश्च। सोमैः। प्रीयमाणः स्तोतॄणामर्थाभावजनिताम् ।
अश्वा
नाम् Sk. ४. Omitted by D. ५. गवां च द्वारमसि Sk. ६. ०श्वासि M.
७. यवानां च द्वारमसि Sk. ८. कृत्स्नस्य जगतः Sk. ६. दानस्य Sy. शिक्षतिर्दानकर्मा । छान्दसश्चात्र चतुर्थीसमासः पूर्वनिपातश्च । नरेभ्यो दाता धनानां शिक्षानरः Sk. १०. एवं नचाल्पदः Sk. ११. कामानामकर्शयिताऽतनूकर्ता । यावत् काम्यते ततोऽधिकस्य दातेत्यर्थः Sk. १२. सखीनां यजमानानाम् Sk. १३. त M. १४. ०वान् M. प्रज्ञावान Sy. कर्मवन् प्रज्ञावन् वा Sk. १५. इन्द्रं च M. १६. प्रभूतस्य वृत्रवधादेः कर्तः ! Sy.
बहूनां वृत्रवधादीनां कर्मणां कर्तः ! Sk. १७. इच्छब्दः पदपूरणः Sk. १८. उभयतो दक्षिणे वामे च पार्श्वे Sk. १६. प्रभूतं
तव ।
२५.
२७
धनम् Sk. २०. दृश्यत इत्यर्थः Sk. २१. अस्मभ्यम् Sy. The use of both नः and महाम् in the same sentence is strange and unnecessary. Either would have been quite enough. २२. मम Sk. २३. इच्छाम् Sk. २४. उतयीः काषिभी P. मुनिरकार्षीत् M. परिहीणं मा कार्षीः । पूरयेत्यर्थः Sy. न्यूनीकार्षीः । यावदहमिच्छामि तावद्देहि मा स्तोकमित्यर्थः Sk.
For Private and Personal Use Only
० र्द्युतिभिः M. २६. ऐभिः M. यादि • P. दीप्तैश्चरुपुरोडाशादिभिः Sy. सप्तम्यर्थे तृतीयैषा । द्य इति चाह्रो नामधेयम् । एतेष्वहस्सु । साम्प्रतमेवेत्यर्थः Sk. २८. ० मै D. २६. प्रि० M. उत्तरार्धर्चस्थैर्भूयोभिर्बहुवचनान्तैः सामानाधिकरण्याद् बहुवचनान्तस्य स्थान इदमेकवचनम् । सुमनसः । प्रीतियुक्ताः सन्त इत्यर्थः Sk. ३०. ०वे जनति तां P.