________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४
I.53.1. ]
[ १.४.१५.१. सङ्ग्रामे। मरुत इन्द्रम् । आर्छन्। व्याप्ताः । मरुतो देवाः। त्वाम् । अन्वमदन् मदिः सकर्मकश्च भवति । वृत्रस्य। यदा। श्रीमता। वज्रेण । निजघन्थ । त्वम् । इन्द्र ! अननसाधनं मुखं प्रति ।
___I.53. न्यूषु वाचं प्र महे भरामहे गिर इन्द्राय सद॑ने विवस्वतः ।
नू चिद्धि रत्नं ससतामिवाविन्न दुष्टुतिर्द्रविणोदेषु शस्यते ॥१॥
न्यू षु वाचम्। सुनिप्रभरामहे । स्तोत्रम्। महत इन्द्राय। यजमानस्य । गृहे। स्तुतयः । इन्द्राय भवन्ति । क्षिप्रम् । एव। हि शत्रूणाम् । रत्नम् । स्वपतामिव धनं चोरः, इन्द्रः । विन्दति ततः प्रभरामहे तत्र च । धनप्रदेषु । दुष्टुतिः । न । प्रशस्यते तस्मात् सुष्ठु प्रभरामहे।'
१. सङ्ग्रामस्थानीये दुस्तरे यज्ञे। यावान् | १४. नियमेन प्रभरामः प्रापयामः। उच्चा
कश्चिदयं पृथिव्यां यज्ञस्तत्र सर्वत्रेत्यर्थः। रयाम इत्यर्थः Sk. अथवा . . . इन्द्रसखा देवा एवात्र मस्त | १५. शस्त्रलक्षणां वाचम् Sk. उच्यन्ते। आजिरित्यपि सङ्ग्राम एवो- | १६. यज्ञगृहे Sy; Sk.. च्यते न तत्स्थानीयो यज्ञः। . . . अथ १७. न केवलां शस्त्रलक्षणां वाचम् । किं तहि? सर्वस्मिन् सङ्ग्रामे मरुतस्त्वां स्तुवन्त अन्या अपि गिरो लौकिकस्तुतिलक्षणा इत्यर्थः Sk.
यजुस्सामलक्षणा वा वाचः Sk. २. आर्चत् M. स्तुवन्ति स्तुवन्तो वा Sk.. १८. इव M. चिच्छब्दः पदपूरणः Sk. ३. सर्वे Sy; Sk. ४. देवाः Sk. १६. हिशब्दो यस्मादर्थे Sk. ५. अनु त्वा। 'तृतीयार्थे' . . . इत्येवमय- | २०. असुराणाम् Sy.
मनुशब्दः कर्मप्रवचनीयः। सहार्थश्चात्र २१. चरन्तं P. Omitted by D.
तृतीयार्थः। त्वया सहेत्यर्थः Sk. यस्मात् क्षिप्रमिन्द्रो रत्नं धनं ससता६. अनुक्रमेण हर्ष प्रापयन् । यद्वा त्वदीयम
मिव स्वपतामिवात्यन्तनिष्प्रतिकाराणां दानन्तरं तेऽपि मदं प्राप्ताः Sy.
शत्रूणामविदत् . . . अविन्दत् । लब्धसोमेन माद्यन्ति मत्ता वा Sk. वान्। प्रभूतधनवानित्यर्थः Sk. ७. यस्माद् यदा वा Sk.
२२. ०पन्ता० M. .मि P. ८. भ्रंशयति शत्रूनिति भृष्टिरश्रिस्तद्- २३. ऋत्विजोत्र द्रविणोदा उच्यन्ते यजमाना वता Sy. अश्रीमता Sk.
वा हविर्लक्षणस्यैव धनस्य दातृत्वात् । ६. प्रतिशब्दोऽत्र धात्वर्थानुवादी। नियमेन तेषु शस्यते। शस्त्रधर्मेण क्रियते। हतवान् हंसि वा Sk.
यस्माच्चास्य न कश्चिदप्यत्विक् यज१०. आनं प्राणम् Sk.
मानो वा अयोग्यां स्तुति करोतीत्यर्थः। ११. यद्वा श्वासहेतु घ्राणम् Sy. २४. यस्माच्चास्येन्द्रस्य न दुष्टुतिः कुत्सिता १२. वाचा P.
स्तुतिः Sk. १३. उ सु इति पदपूरणौ Sk. - २५. V. Madhava ignores उ
For Private and Personal Use Only