SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir .१.४.१४.५. ] [ I.52.15. अभवः । विश्वम् । आपूरितवानसि । अन्तरिक्षम् । महत्तया। सत्यमद्धेति सत्यनामनी सत्यं तथैव । न त्वत्सदृशः कश्चिदस्तीति। न यस्य द्यावापृथिवी अनु व्यचो न सिन्धो रजसो अन्तमानशुः । नोत स्ववृष्टिं मदै अस्य युध्यत एकौ अन्यच्च॑कृषे विश्वमानुषक् ॥१४॥ न यस्य । यस्येन्द्रस्य । द्यावापृथिवी। व्याप्तिम् । न । अन्वानशाते । न । नद्योऽपि । तेजसः। अन्तम् । आपुः । न। अपिच । वृत्रम् । सोममदे। युध्यतः। अस्य तेजसोऽन्तं नानशुः। किं बहुना एक एव त्वम् । अन्यत् । सर्वम् । अनुस्यूतम् । कृतवानसि। आर्चन्नत्र मरुतः सस्मिन्नाजी विश्वे देवासो अमदन्ननु त्वा । वृत्रस्य यद्भष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ ॥१५॥ आर्चन्नत्र। प्रहर भगवो जहि वीरयस्वेति सर्वस्मिन्। अस्मिन् । ट १. परिभवः M. भवसि त्वम् । महद्भिः नीययोगलक्षणद्वितीयान्तम् । व्यच इत्यपि ___ शूरैरुपेतं तव महत्सैन्यमित्यर्थः Sk. प्रथमान्तम् । यस्य तव द्यावापृथिव्योः P. arfer omitted by M. सकाशादन्यूना व्याप्तिरित्यर्थः। न ३. अत्यन्तसत्यमेतत् Sk. ४. न यस्य सिन्धवो रजसोऽन्तमानशुरित्ययं तु पादो omitted by P. %. opfer P. द्विधापूर्ववद् व्याख्येयःSk. ११. पुत्रं M. ६. ०प्तिः D. ७. नाह्वान M. स्वा वृष्टिर्यस्य सस्ववृष्टिः। वृष्टः स्वामी। 5. Omitted by M. E. aceito M. तं स्ववृष्टिम् Sk. १२. अस्य युध्यत अन्तरिक्षलोकस्योपरि ... स्यन्दनशीला इति प्रकृतत्वादिन्द्रस्यायमन्वादेशः। आपः Sy. स्यन्दनात् सिन्धव आदित्य- स्ववृष्टिमित्येतत्सामानाधिकरण्याच्चोभरश्मय इहोच्यन्ते Sk. १०. अनु प्राप्नु- यत्र द्वितीयार्थे षष्ठी। नापि यं वन्ति। यतो व्याप्ते द्यावापृथिव्यौ न्यून- व्याप्नुवन्ति वृष्टः स्वामिनं सोममदे तरेण तेजसा चादित्यरश्मय इत्यर्थः । प्राप्ते भवन्तमेनं युध्यमानमित्यर्थः। के अथवा सिन्धव इति नदीनाम । रज इत्यु- न व्याप्नुवन्ति। सामर्थ्याच्छत्रवः Sk. दकमुच्यते। यतो व्याप्ते द्यावापृथिव्यौ | १३. नामशुः M. १४. सहायवर्जितः Sk. न्यूनतरे यस्य च स्वभूतस्य वृष्टिलक्षण- | १५. अन्तस्य० P. आनुषक्तम् । ... सकलमपि स्योदकस्यान्तं नद्यो न व्याप्नुवन्ति । भूतजातं त्वदधीनमभूदिति भावः Sy. वृष्टयेकदेशेन ह्रियन्ते। न सर्वां वृष्टि आनुपूघेणात्मानुगुणं स्ववशवर्तीत्यर्थः प्रति गच्छन्तीत्यर्थः। अथवैवमन्यथास्या- Sk. १६. Omitted by P. and D. र्धर्चस्यार्थयोजना। द्यावापृथिवी अनुव्यच | १७. ०रयस्मेति P. १८. सस्मिन् । सर्वशब्दइत्यनुशब्दो 'हीने'... इत्येवं कर्मप्रवच- | स्यायमेकाक्षरलोपः पर्यायान्तरं वा Sk. नीयः। . . . द्यावापृथिवी इति कर्मप्रव- । १६. तस्मिन् यद्वा सर्वस्मिन् Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy