________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२
I.52.13. ]
[ १.४.१४.३. सर्वाण्येव । विस्तारयेयुः । मनुष्याः सर्वदा ब्रुवाणाश्चरेयुः । अत्र । एव । ते। मघवन् ! बलकृतं सर्व कर्म । विश्रुतं भवति तव । बलेनागतम् । शत्रुहिंसनम् । युसदृशम् । भवति महत्तयेति।
त्वमस्य परि रजसो व्योमनः स्वर्भूत्योजा अवसे धृषन्मनः । चषे भूमि प्रतिमानमोजसोऽपः स्वः परिभूरेष्या दिवम् ॥१२॥
त्वमस्य परि। त्वम् । अस्य । अन्तरिक्षलोकस्य । अन्ते स्थितः सन् । स्वभूतबलः। रक्षणार्थम् । शत्रूणामभिवनशील ! तिष्ठसि। चकृषे कृतवानसि च। भूमि बलवताम् । बलस्य। प्रतिद्वन्द्वित्वम् अन्तरिक्षम् । सर्वम् । परिभवन् । आगच्छसि। दिवमिति।
त्वं भुवः प्रतिमानं पृथिव्या ऋष्ववीरस्य बृहतः पतिर्भूः ।
विश्वमाप्रो अन्तरिक्षं महित्वा सत्यमद्धा नकिरन्यस्त्वाान् ॥१३॥ त्वं भुवः। त्वम् । भुवः। प्रतिमानम्। पृथिव्याः । दर्शनीयवीरस्य । स्वर्गस्य च । पतिः ।
१५
३५
१. एकत्र सङ्घात्य विस्तारयेयुः Sk. | १४. शीलचित्त D. शत्रुधर्षणचित्त Sk. २. विस्तरेययुः P.
१५. तष्ठसि P. १६. च। कृष्टे M. ३. अत्र यदिति प्रक्रान्तत्वादत्रशब्दोऽथेत्यस्य १७. भूमी P. भूमि प्रतिमानमुपमानमोजस स्थाने । अर्थादपोत्यस्यार्थे Sk.
आत्मीयस्य बलस्य Sk. ४. मेघवद् M. ५. वृत्रवधादिकारणं | १८. प्रतिनिधिरभूः Sy. ____बलम् Sy. सेनालक्षणं बलम् Sk. १६. सुष्ठ्वरणीय गन्तव्यम् Sy. ६. विख्यातम् Sk.
स्वः दिवं च Sk. ७. सामर्थ्यलक्षणेन बलेन Sk. २०. अन्तरिक्षलोकं ... धुलोकञ्च ... परि८. ०सनान्युस० P. सनन्युस० D. ग्रहीता Sy. त्रयो लोकाः समुदितास्तव
द्यामनु । दिवं प्रति। धुलोके व्यवस्थितं बलस्योपमा भवति परिभूः Sk. सदित्यर्थः Sk.
२१. भवनाग० P. प्राप्नोषि Sy. ६. बर्हणा परिवृद्धं भुवद् भवेत्। दश- यावत् किञ्चित् सर्वस्य परिगृह्य गुणायाः पृथिव्याः सर्वेभ्यश्च संहतेभ्यो- त्वमेषि आ आगच्छसि च Sk. होभ्यः सकाशात्तवैव महत्तरं बलमिति | २२. सोमं पीत्वा पृथिवीतों दिवं द्युलोकम् Sk. समस्तार्थः Sk.
| २३. त्वम्। भुवः। omitted by M. १०. V. Madhava ignores नु
भुवो भवसि प्रतिमानम्।... पृथिव्यपि ११. अन्त P. उपरिप्रदेशे Sy.
त्वयोपमीयते। किं पुनरन्यान्युपमेयानि । १२. स्वभूतिः स्वसामर्थ्यम्। सा बलं सर्वत्र त्वमुत्कृष्ट इत्यर्थः Sk. यस्य स स्वभूत्योजाः Sk.
२४. ऋष्व इति महनाम।... महान्तो १३. कृत्स्नं जगद् वृष्टिप्रदानद्वारेण पालयितु- वीरा यस्मिन् सैन्ये तदृष्ववीरम् । मित्यर्थः Sk.
तस्य Sk. २५. बृहतो महतः Sk.
For Private and Personal Use Only