________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१.४.१४.१. ]
२६१
[ I.52.11. अकुर्वत। भयेन स्तोतुः। दिवः। रोहणनिमित्तम्। यदा वा। मनुष्यहितसङ्ग्रामाः। इन्द्रम्। मरुतः। स्वः दिवि स्थितम्। देवाः सन्तः। मनुष्यान् सेवमानाः। अन्वमदन्। उत्तरत्र सम्बन्धः।
द्यौश्चिदस्यामवाँ अहैः स्वनादयौयवीद्भियसा वज्र इन्द्र ते । वृत्रस्य॒ यद्वधानस्य रोदसी मदै सुतस्य॒ शवसाभिनुच्छिरः॥१०॥
द्यौश्चिदस्य । द्यौः। अपि। बलवान्। अस्य। अहेः। स्वनात्। तदानीम्। भयेन। अयोयवीत् अकम्पत । यदा। द्यावापृथिवी। बाधमानस्य। सोमस्य। मदे। तव। वज्रः। बलेन। वृत्रस्य। शिरः। अभिनत् तदाऽयोयवीदिति। वृत्र एवाहननादेहिरुक्तः।"
यदिन्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनन्त कृष्टयः ।
अत्राहं ते मघवन्विश्रुतं सहो द्यामनु शव॑सा बर्हणा भुवत् ॥११॥ यदिन्न्विन्द्र । यदि । एव, इयम् । इन्द्र ! पृथिवी। दशगुणा भवति । यदि च। अहानि ।
R
१. यच्छब्दश्रुतेस्तच्छब्दोऽध्याहार्यः। तत् प्रयत्नवान् Sk. १३. अहे P. अहन्त
... कृतवन्तोऽस्मदीया ऋत्विजः पुत्र- व्यस्यान्येन हन्तुमशक्यस्य वृत्रस्य Sk. पौत्रादयो वा Sk. २. भयेद M. | १४. स्वभूतात्... श्वासशब्दात् Sk. वत्रभयेन . . . एवंविधन स्तोत्रेण वृत्राद् । १५. वृत्रश्वासाद् बिभ्यतस्तद्वज सर्वे देवा भीता इन्द्रमस्तोषतेत्यर्थः Sy.
नष्टा इत्यर्थः Sk. परिचर्यावैगुण्यभयेन Sk.
१६. अयय० P. पृथग्भूतः। नष्ट इत्यर्थः । ३. धुलोकारोहणसमर्थम्। साद्गुण्याद्य- ...अकम्पतेत्यर्थः Sk. १७. यद M.
ज्ञविध्वंसकररसुरै रक्षोभिर्वान्तराव- | १८. रोदसी इति चानुदात्तत्वप्रसिद्धचर्य
लोप्तुमशक्यमत्यन्तसगुणमित्यर्थः Sk. व्यत्ययेन द्वितीयायाः स्थाने आमन्त्रि४. भावा M. ५. मनुष्यार्थो तप्रथमा द्रष्टव्या Sk.
मानुषः।... असुरैर्मेधैर्वा सह मनुष्यार्थः | १९. बाधनशीलस्य वृत्रस्य Sy. सङ्ग्रामो येषां ते मानुषप्रधनाः Sk. वृष्टिप्रतिबन्धकरणेनात्यथं बाधमानस्य ६. इन्द्रमित्येतत्त्वन्त्येनानुशब्देन सह | Sk. २०. सोमेन मत्तस्य _____ सम्बन्धयितव्यः Sk.
सतस्तवेत्यर्थः Sk. ७. ऊतयोऽवितारः। रक्षितारो गन्तारो | २१. तदानीं द्युलोको भयराहित्यन निश्चलो वेत्यर्थः Sk.
बभूवेति शेषः Sy. २२. वृतं P. ८. स्वः। सर्वपर्यायोऽयम् । सर्वे Sk. वृता D.M. २३. ०दति • P. ९. प्राणरूपेण Sy. नृभिर्ये सेव्यन्ते सेवन्ते | २४. V. Madhava ignores इन्द्र ____ वा नृन् वृष्टिप्रदानादिना ते नृषाचः Sk. | २५. यदिन्द्र M. १०. सोमेन मत्ता इन्द्रेण सहेत्यर्थः Sk. | २६. इन्विति पदपूरणम् Sk. ११. द्योः P. D. १२. आत्मवान् । २७. एवयम् P. २८. यदा D. P.
For Private and Personal Use Only