________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०
I.52.9. ]
[ १.४.१३.४. हुदं न हि त्वा न्यूषन्त्यूमयो ब्रह्माणीन्द्र तव यानि वर्धना । त्वष्टा चित्ते युज्यं वावृधे शव॑स्तृतन वज्रमभिभूत्योजसम् ॥७॥
हवं न हि। ह्रदम्। ऊर्मयः। इव। त्वाम्। तव वर्धनानि। स्तोत्राणि। न्यूषन्ति तवोपरि चलन्ति त्वद्विषये पुनः पुनः प्रवर्तन्ते। त्वष्टा। च। तव। सदृशम्। बलम्। वर्धितवान्। अकरोत्। वज्रम्। अभिभवितृबलम् ।
जघन्वाँ उ हरिभिः संभृतक्रतविन्द्र वृत्रं मनुषे गातुयन्न॒पः । अयच्छथा बाह्वोर्वज्रमायसमधारयो दिव्या सूर्यं दृशे ॥८॥
जघन्वा । जघन्वान्। अश्वैः। सम्भृतप्रज्ञ ! इन्द्र ! वृत्रम्। मनुष्यार्थम्। अपः। गमयितुमिच्छन् अग्रहीत्। बाह्वोः। आयसम्। आयुधम् अथ तं हत्वा सर्वेषाम्। दर्शनाय। दिवि। सूर्यम्। आधारयः।"
बृहत्स्वश्चन्द्रमम॑व॒द्यदुक्थ्यमकृण्वत मिया रोहणं दिवः। यन्मानुषप्रधना इन्द्रमूतयः स्वतृषाचौ मरुतोऽमदन ॥६॥ बृहत् स्वश्चन्द्रम्। बृहत् साम। स्वयमेव कान्तम्। बलवत्। यदा। प्रशस्यम्।
२०२०
१. हु. P. २. भिः M. १७. तदनन्तरं ... वृष्टयुदकानि प्रावर्तयेत्य३. यथा ह्रदं प्रभूता उदकोर्मयो घर्षेयु- ध्याहारः Sy. १८. यगमयितुमिच्छन्त ___ स्तद्वत् Sk. ४. त्वं P.
P. मार्गम् Sy. गमनमिच्छन् । कस्य ? ५. वृद्धिकराणि। स्तूयमाना हि देवता अपां वृष्टिलक्षणानामुदकानाम् Sk.
वीर्येण वर्धन्ते Sk. ६. न्युष० M. | १६. गृही P. अग्रही: Sy. निर्बद्धवानसि Sk. नितरां प्राप्नुवन्त्येव Sy. नियमेन | २०. बाहुभ्यामत्र सम्बन्धाद्धस्तौ लक्ष्यते। गच्छन्ति Sk. ७. त्वाष्टा P. हस्ताभ्यां गृहीतवानसीत्यर्थः Sk.
देवशिल्पी Sk. ८. अपि Sk. | २१. लोहमयम् Sk. २२. हृत्वा P.D.M. ६. तीक्ष्णीचकारSy. १०. वज्रभिदभि० P. | २३. अधा० D. M. स्थापितवानसि Sk. अभिभवितृबलयुक्तम् Sk.
२४. V. Madhava ignores उ ११. V. Madhava ignores हि। यानि | २५. महत् परिमाणतः सारतो वा स्तुति१२. न्व उ P. न्वं उ D. न्वान् M. ___रूपम् Sk. १३. शत्रर्थे क्वसुच् ।... घ्नन् Sk. २६. स्वकीयन ... आह्लादकेन तेजसा युक्तम् १४. आत्मीयः। ... तृतीयानिर्देशाद् गत्वेति ___Sy. २७. अमशब्द आत्मपर्यायः। तेन
शेषः Sk. १५. सम्पादितकर्मन् वा | चात्र प्रयत्नो लक्ष्यते। आत्मवत्
Sy. सम्भृतकर्मन् सम्भृतप्रज्ञ वा Sk. प्रयत्नवत् । महता प्रयत्नेनेत्यर्थः Sk. १६. मनो राज्ञ ऋषेर्वा मनुष्यस्य वार्थाय Sk. | २८. यत् Sk.
For Private and Personal Use Only