SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ १.४.१३.१. ] [ I.52.6. यथा प्रवणे। आपो यन्त्येवम्। अभिसनुः। मरुतः। इन्द्रः। यदा। वज्री। सोमेन। धर्षयन्। वलम्। अभिनत्। पापानिव। त्रित आप्त्यः। परी घृणा चरति तित्विषे शोऽपो वृत्वी रजसो बुनमाशयत् । वृत्रस्य यत्प्रवणे दुर्भिश्वनो निजघन्थ हन्यौरिन्द्र तन्यतुम् ॥६॥ परी घृणा । परिचरति। वृत्रम्। दीप्तः। बलं च तस्य। दीप्तम्। अपः। आवृत्य। अन्तरिक्षलोकस्य। बुध्नम् अपां मूलमावृत्य। आशयत्। वृत्रस्य। यदा। प्रवणे। दुर्ग्रहश्वासस्य। निहतवान्। हन्वोरंसि। इन्द्र ! वज्र शब्दकारिणम्। १. प्रवणशब्दो निम्नवचनः। यथा निम्ने प्रदेशेष्वग्रमध्यमूलेष्वभिनदिति । अथवा प्रदेशे Sk. त्रित इति प्रथमान्तमिन्द्रविशेषणम्। २. लघुगामिन्य आपोऽभिगच्छेयुस्तद्वत् Sk. त्रितस्त्रिस्थान इन्द्रः Sk. __ भिन्नवान् भिनत्ति वा Sk. ६. घृणाः M. १०. लिडर्थेऽयं लट् । ३. अभिगतवत्योऽभिगच्छन्ति वा Sk. __ परिचचार सर्वतो भ्रान्तवतीत्यर्थः Sk. ४. मरुदादिसेनाः Sk. | ११. ईम् एनं त्वामिन्द्रम् Sy. ५. सर्षयन् P. १२. दीप्ता स्तनयित्नुलक्षणा त्वदीया वाक् हृष्यन् अन्धसा सोमलक्षणेनान्नेन। Sk. १३. दीप्तवच्च शवस्त्वदीयं सोमेन जन्यमानहर्षः सन्नित्यर्थः Sk. मरुल्लक्षणम् Sk. १४. त्वदीयम् Sy. ६. मेघनामैतत् । द्वितीयार्थे चात्र षष्ठी।। १५. अधोभागम् Sk. मेघम् Sk. १६. अपादूलमा० P. ७. पापनीव P. M. १७. शेतिरिह स्थानार्थः। आस्थितवान Sk. देवानां हविलेपनिघर्षणायाग्नेः सकाशा- १८. मेघस्यासुरस्य वा Sk. दप्स्वेकतो द्वितस्त्रित इति त्रयः पुरुषा १६. निम्नप्रदेशे Sk. जज्ञिरे।... तत्रोदकपानार्थं प्रवृत्तस्य कूपे | २०. ह. P. हश्चास• D. M. पतितस्य (त्रितस्य) प्रतिरोधायासुरैः दुर्ग्रहव्यापनस्य। तस्य हि व्यापनं न परिधयः परिधायकाः कूपस्याच्छादकाः केनापि ग्रहीतुं शक्यते Sy. स्थापिताः। तान्यथा सोऽभिनतद्वत् Sy. क्षिप्रश्वासो दुर्ग्रहो यस्य स दुर्गुभिश्वा। ८. अप्त्यः D. यथा परिधीन् त्रितो दुस्सहश्वास इत्यर्थः। तस्य Sk. भिन्नवान् तद्वत्। ... अथवा वलस्येति | २१. निहि० P. D. M. हन्तिरत्र गत्यर्थः । स्वार्थ एव षष्ठी। परिधीति तूत्तम्भनानि सामर्थ्याच्चात्रान्तर्णीतण्यर्थः। नियमेन परिधय उच्यन्ते सर्वतो निधीयमानत्वात्। गमितवानसि Sk. मेघस्योत्तम्भनान्यभिनदित्यर्थः। इवशब्दः | २२. हबो० D. हनुप्रदेशे Sk. ... पदपूरणः। त्रित इत्यपि त्रिशब्दा- | २३. ०हारि० M. प्रहारं विस्तारदाद्यादित्वात् सप्तम्यास्तसिः। त्रिषु | यन्तम् Sy. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy