________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
I.52.5. ]
२५८
[ १.४.१२.५. कमनीयबुध्नः। स्तोत्रैर्वृद्धः। मनीषिभिः। तम्। इन्द्रम् अहम्। शोभनकर्मेच्छया। बुद्धया। ह्वयामि। पूज्यतमदानम्। सः। हि। अन्नेन माम्। पूरयति।।
आयं पृणन्ति दिवि सद्भबर्हिषः समुद्रं न सुम्व: स्वा अभिष्टयः। तंत्रहत्ये अनु तस्थुरूतयः शुष्मा इन्द्रमाता अहृतप्सवः ॥४॥ आ यं पृणन्ति । आपूरयन्ति। यम्। दिवि स्थितम् ।सोमाः। उदधिम् । इव। शोभनभवनाः।
आत्मीयाः। नद्यः। तम्।
वृत्रहनन। अनुतस्थः। मरुतः। शोषकाः। इन्द्रम। गमनरहिताः। अपालयि
तारो हिंसितरूपाः।
अभि स्वदृष्टिं मदै अस्य युध्यतो रथ्वीरिव प्रवणे ससुरूतयः । इन्द्रो यद्वनी धृषाणो अन्धेसा भनद्वलस्य परिधीरिव त्रितः॥५॥ अभि स्ववृष्टिम्। स्वा वृष्टियस्य तं सोमम्। मदे। युध्यत इन्द्रस्य। अस्य साहाय्यार्थ
१. सर्वासां प्रजानामाह्लादकमूलः Sy. वृत्रहत्येऽन्वित्यनुशब्दः 'तृतीयार्थे' इत्येवं
चन्द्रः ... कान्तिरुच्यते। बुध्न- कर्मप्रवचनीयः। तेन सह वृत्रहननकाले मन्तरिक्षं निवासस्थानतया यस्य सम्भूतं स्थिता इत्यर्थः Sk. १६. सेना स चन्द्रबुध्नः Sk.
मरुदादीनाम् Sk. १७. बलवत्यः Sk. २. माद्यन्त्येभिरिति मदाः सोमास्तैर्व- १८. गमनयितारहिताः P. वान्ति प्रातिकूल्येन
धितः Sy. सोममदेन परिवृद्धः सन् Sk. गच्छन्तीति वाताः शत्रवस्तद्रहिताः Sy. ३. मेधाविभिर्ऋषिभिर्ऋत्विग्भिर्वा Sk.. वातरहिताः। अथवाऽविद्यमानो ४. प्रवृद्धधनं प्रवृद्धदानं वा Sy.
विनियन्ता वातो यासां ता अवाताः। ५. हिशब्दोऽत्र यस्मादर्थे Sk.
वायुनापि रोखुमशक्या इत्यर्थः Sk. ६. अन्नस्यास्मदपेक्षितस्य Sy. | १६. पा० P. अकुटिलरूपाः शोभनावयवा ७. यस्मात्स दाताऽन्नस्य Sk.
इत्यर्थः Sy. २०. अहिंसितरूपाः Sk. ८. वृणन्ति P. M. ६. दिवः P. | २१. स्वा वृष्टिर्यस्य स स्ववृष्टिवृष्टः स्वामी। १०. सोमः M. ११. सुष्टु भवन्तीति कोऽसौ ? इन्द्रः Sk.
सुभ्वो नद्यः Sy. महत्यो नद्यः Sk. २२. सोम M. स्वभूतवृष्टिमन्तं वृत्रम् Sy. १२. ० वन आ० P. ० वनानीयाः M. | २३. मद M. २४. य्यध्य ० P. १३. नद्य D. नभ्यः M. अभिष्टयः ... अस्य युध्यत इत्यस्य शब्देनानुदात्तेन अभिगन्त्र्योऽभिकामिन्यो वा Sk.
प्रकृतत्वादिन्द्रस्यानुदेशः(अन्वादेशः Ed.) १४. वृत्रहननकाले Sk. १५. ०हनेननु० P. स्ववृष्टिमित्येतत्सामानाधिकरण्याच्चोभ
तिष्ठतिरत्र सामर्थ्याद् गत्यर्थः। अनुगत- यत्र द्वितीयार्थे षष्ठी। सोममदे प्राप्ते वत्योऽनुगच्छन्ति वा। अथवा तं । स्ववृष्टिमिममिन्द्रं युध्यमानम् Sk.
For Private and Personal Use Only