SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १.४.१२.३. ] www.kobatirth.org [ I. 52.3. स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मू॒ति॒स्तवि॑षीषु वावृ॒धे । यद्वृत्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नणा॑सि॒ जर्हृषाणो॒ अन्ध॑सा ॥२॥ इन्द्रो॒ १३ १४ तेजोभिः । विध्यन् । हृष्यन् । सोमेन । २५७ २ 3 ४ ६ 9 स पर्वतो न। सः। शिलोच्चयः । इव । उदकधारासु । अक्षीणः । बहुक्षणः । शत्रुषु १२ प्रविष्टः। ववृधे। इन्द्रः। यत्। वृत्रम् । अवधीत् । नदीनामावरीतारं वृत्रनिरुद्धानि । उदकानि १. सर्वतो P. ३. सलील P. मेघ इव Sk. ४. इवोदक • P. स हि द्वरो द॒रिषु॑ वृ॒त्र ऊध॑नि च॒न्द्रर्बुध्नो मद॑वृद्धो मनी॑षिभिः । इन्द्र तम॑ते॒ स्व॒र॒स्यया॑ धि॒या मंहि॑ष्ठरातं स हि पप्रिरन्ध॑सः ||३|| १५ १७ स हि द्वरः। स। हीन्द्रः। वारयिता । वारयितॄणां मध्ये । वरणीयः । श्रद्धेयेप्यर्थे । २. नः M. पर्वत इति मेघनाम । ... उदकैः । सर्वस्य धारकेषूदकेषु Sy. तृतीयार्थे चैषा सप्तमी । ... घोऽत्यन्तबोदकेन वर्धतेऽत्यन्तं महान् भवति Sk. ५. ०ण P. चलनराहित्येन स्थितः Sy. एवमच्युतो यत्र स्थितस्तस्मात्स्थानादप्रच्युतः । तत्रैव स्थितस्सन्नित्यर्थः Sk. ६. स्वर ० P. Acharya Shri Kailassagarsuri Gyanmandir बहुसेनो बहुपालनो वा Sk. ७. तृतीयार्थे चात्र सप्तमी । शारीरैः सामर्थ्यलक्षणैर्बलैः Sk. ८. यदा Sk. ६. अवर्धिष्ट वर्धते वा । अथवा स पर्वतो नेति पर्वतः शिलोच्चय एवाभिप्रेतः । अच्युत इत्येतस्य त्विदमुपमानम् । यथा पर्वतोऽच्युतः स्थिरस्तद्वदयोऽच्युत इति । धरुणेऽपीत्यपि 'यस्य च भावेन' इत्येवं सप्तमी । तच्छ्रुतेश्च लक्षणभूतयोग्यक्रियापदाध्याहारः । उदकेषु प्राप्तव्येषु । उदकार्थमित्यर्थः । किं करोति ? उच्यते । १७ १०. ११. सहस्रमूतिस्तविषीषु वावृधे Sk. हतवान् हन्ति वा Sk. नद्यः शब्दकारिण्य आपः । तासाम् Sk. ० वरि ० P. M. नदनान्नद्य आपस्तासाम् Sy. १२. मेघस्थानि Sk. १३. अधः पातयन् Sy. ऋजूनि कुर्वन् । भूमिपाताभिमुखानि कुर्वन्नित्यर्थः Sk. १४. सोमलक्षणेनान्नेन Sk. १५. हिशब्दः पदपूरण: Sk. १६. स हीव वारयीव M. वरीता Sy. १७. आवरीतृषु शत्रुषु Sy. आवरितॄणां मध्ये यावन्तः केचनावरितारस्तेषां सर्वेषां मध्येऽतिशयेनावरितेत्यर्थः Sk. १५. वरणीय P. D. सम्भक्तो व्याप्य वर्तते Sy. अत्यर्थं च वरणीयो याचितव्यः । किम् ? सामर्थ्याद्यद्यदिष्टम् Sk. १६. श्रद्धये ० P. अन्तरिक्षे Sy. रसानुप्रदानसामान्याद्यज्ञोऽत्र उच्यते । तत्र Sk. For Private and Personal Use Only अतिशयेना उद्धृतजलवत्यraft सोमलक्षणे । ऊधा
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy