________________
Shri Mahavir Jain Aradhana Kendra
१.४.१२.३. ]
www.kobatirth.org
[ I. 52.3.
स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मू॒ति॒स्तवि॑षीषु वावृ॒धे । यद्वृत्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नणा॑सि॒ जर्हृषाणो॒ अन्ध॑सा ॥२॥
इन्द्रो॒
१३
१४
तेजोभिः । विध्यन् । हृष्यन् । सोमेन ।
२५७
२
3
४
६
9
स पर्वतो न। सः। शिलोच्चयः । इव । उदकधारासु । अक्षीणः । बहुक्षणः । शत्रुषु
१२
प्रविष्टः। ववृधे। इन्द्रः। यत्। वृत्रम् । अवधीत् । नदीनामावरीतारं वृत्रनिरुद्धानि । उदकानि
१. सर्वतो P.
३. सलील P. मेघ इव Sk.
४. इवोदक • P.
स हि द्वरो द॒रिषु॑ वृ॒त्र ऊध॑नि च॒न्द्रर्बुध्नो मद॑वृद्धो मनी॑षिभिः ।
इन्द्र तम॑ते॒ स्व॒र॒स्यया॑ धि॒या मंहि॑ष्ठरातं स हि पप्रिरन्ध॑सः ||३||
१५
१७
स हि द्वरः। स। हीन्द्रः। वारयिता । वारयितॄणां मध्ये । वरणीयः । श्रद्धेयेप्यर्थे ।
२. नः M.
पर्वत इति मेघनाम । ...
उदकैः ।
सर्वस्य धारकेषूदकेषु Sy. तृतीयार्थे चैषा सप्तमी । ... घोऽत्यन्तबोदकेन वर्धतेऽत्यन्तं महान् भवति Sk.
५. ०ण P. चलनराहित्येन स्थितः Sy. एवमच्युतो यत्र स्थितस्तस्मात्स्थानादप्रच्युतः । तत्रैव स्थितस्सन्नित्यर्थः Sk. ६. स्वर ० P.
Acharya Shri Kailassagarsuri Gyanmandir
बहुसेनो बहुपालनो वा Sk.
७. तृतीयार्थे चात्र सप्तमी । शारीरैः सामर्थ्यलक्षणैर्बलैः Sk.
८. यदा Sk.
६. अवर्धिष्ट वर्धते वा । अथवा स पर्वतो नेति पर्वतः शिलोच्चय एवाभिप्रेतः । अच्युत इत्येतस्य त्विदमुपमानम् । यथा पर्वतोऽच्युतः स्थिरस्तद्वदयोऽच्युत इति । धरुणेऽपीत्यपि 'यस्य च भावेन' इत्येवं सप्तमी । तच्छ्रुतेश्च लक्षणभूतयोग्यक्रियापदाध्याहारः । उदकेषु प्राप्तव्येषु । उदकार्थमित्यर्थः । किं करोति ? उच्यते ।
१७
१०.
११.
सहस्रमूतिस्तविषीषु वावृधे Sk.
हतवान् हन्ति वा Sk.
नद्यः शब्दकारिण्य आपः । तासाम् Sk.
० वरि ० P. M.
नदनान्नद्य आपस्तासाम् Sy.
१२. मेघस्थानि Sk.
१३. अधः पातयन् Sy.
ऋजूनि कुर्वन् । भूमिपाताभिमुखानि कुर्वन्नित्यर्थः Sk.
१४. सोमलक्षणेनान्नेन Sk.
१५. हिशब्दः पदपूरण: Sk. १६. स हीव वारयीव M. वरीता Sy.
१७. आवरीतृषु शत्रुषु Sy. आवरितॄणां मध्ये यावन्तः केचनावरितारस्तेषां सर्वेषां मध्येऽतिशयेनावरितेत्यर्थः Sk.
१५. वरणीय P. D. सम्भक्तो व्याप्य वर्तते Sy. अत्यर्थं च वरणीयो याचितव्यः । किम् ? सामर्थ्याद्यद्यदिष्टम् Sk. १६. श्रद्धये ० P. अन्तरिक्षे Sy. रसानुप्रदानसामान्याद्यज्ञोऽत्र उच्यते । तत्र Sk.
For Private and Personal Use Only
अतिशयेना
उद्धृतजलवत्यraft सोमलक्षणे ।
ऊधा