SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५६ [ १.४.१२.१. I.52.1. ] स्तोतृभिश्च सह। तव। सुखे। कल्याणम्। स्याम ।' I.52. त्यं सु मेषं महया स्वर्विदं शुतं यस्य सुम्वः साकमारते । अत्यं न वाजे हवनस्यदं रथुमेन्द्र ववृत्या॒मव॑से सुवृक्तिभिः ॥१॥ त्यं सु मेषम् । तम्। सुष्ठु। पूजय। सर्वज्ञं। मेघातिथेः। मेषम्। शतम्। यस्य। प्राज्ञाः। सह। उत्तिष्ठन्ति। वेगवन्तम्। इव। अश्वम्। रथं प्रति। हवनं प्रति गन्तारम्। आवर्तयामि। इन्द्रम्। रक्षणाय। स्तोत्रैः। १. विद्वद्भिः पुत्रादिभिः सह...भवेम निवसे- ६. बहुनामैतत् । बहवो यस्य Sk. मत्यर्थः। यद् वा त्वत्सम्बन्धिनि शोभने । १०. प्रज्ञाः P. स्तोतारः Sy. यज्ञगृहे सूरिभिर्विद्वद्भिर्ऋत्विग्भिः । अपठितमपि महन्नामैतत्। महान्तः। के सह स्याम। शर्मेति गृहनाम। 'शर्म ते? सामर्थ्यात् स्तोतारः Sk. वर्म' (निघ० ३. ४. २१.) इति पठित- ११. स्तुतौ प्रवर्तन्ते। यद्वा यस्येन्द्रस्य रथं त्वात् Sy. ...शतसंख्याका अश्वाः...सह...गमयन्ति २. त्वया दत्ते शोभने गृहे Sy. Sy. ईरते प्रेरयन्ति। उच्चारयन्तीत्यर्थः । ३. सुखं P. D. कि तत् ? सामर्थ्यात् स्तुतीः। बहवो शरणे वा गृहे वा सुखे वा स्याम । त्वया महान्तश्च स्तोतारो यं सह स्तुवन्तीदत्तं शरणं गृहं सुखं वा प्राप्नुयामे- त्यर्थः। अथवा सुभ्व इति स्त्रीलिङ्गत्यर्थः Sk.. मेतत् । शतं यस्य स्वभूताः सुभ्वो महत्यः । ४. स्यामः D. M. कास्ताः? मरुदादिसेनाः। साकमीरते %. Ms. D. puts the figure 11%811 सह गच्छन्ति शत्रूणामुपरि Sk. here to indicate the end of १२. गमनसाधनम् Sy. the fiftyfirst hymn. No such अत्यं न अश्वमिव। यथा कश्चिदश्व number is given in P.and M. मावर्तयेत्तद्वत् Sk. ६. सुमया। अर्चतिकर्मायम् । आत्मन एव १३. सोमलक्षणमन्नं प्रति। अथवा वाजमित्यचायमन्तरात्मनः प्रैष ऋत्विगन्तरस्य पठितमपि बलनाम। सामर्थ्याच्चान्तवा। सुष्ठु स्तुहि हे अन्तरात्मन् | गीतमत्वर्थम् । बलवन्तम् Sk. ऋत्विग्वा Sk. १४. तृतीयार्थे द्वितीयषा। रथेन Sk. ७. स्वरादित्यो द्यौर्वा। तस्य वेदितारं १५. वहनं P. D. आह्वानं यागं वा Sy. लब्धारं वा। यद् वा। स्वः सुष्ट्वरणीयं धनं तस्य लम्भयितारम् Sy. १६. ० र मं वर्त • P. अत्यथं पुनः पुनसर्वस्य ज्ञातारं लब्धारं वा Sk. यावर्तयेयमित्याशासे Sk. ८. शत्रुभिः सह स्पर्धमानम् Sy. १७. तर्पणाय Sk. मेषरूपम् Sk. | १८. सुष्ठ वजितदोषाभिः स्तुतिभिः Sk. For Private and Personal Use Only
SR No.020610
Book TitleRugartha Dipika
Original Sutra AuthorN/A
AuthorLakshman Sarup
PublisherMotilal Banarsidass
Publication Year1939
Total Pages862
LanguageSanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy