________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२५५
१.४.११.५. ]
9
३
४
ष्विन्द्रस्य। स्तोमः। दुर्यः। यूपः । इवोच्छ्रितस्तिष्ठति । दुर्यभवो दुर्यो यज्ञस्थः । “अङ्गिरसः पत्रा: "
ह
१० ११
१२
इन्द्रः। एव। धनस्य। प्रदाता । निवसति ।
8
३
"पत्रो वाऽऽङ्गिरसः पशुकामस्तपोऽतप्यत" इति च शाट्यायनकम् । अश्वादीन् स्तोतृभ्य इच्छन् ।
Acharya Shri Kailassagarsuri Gyanmandir
इ॒दं नमो॑ वृष॒भाय॑ स्व॒राजें स॒त्यशु॑ष्माय त॒वस॑ऽवाचि । अ॒स्मिन्नि॑न्द्र वृ॒जने॒ सर्वे॑वीरा॒ः स्मत्सु॒रिभि॒स्तव॒ शर्म॑न्त्स्याम ॥१५॥
१
१६
इदं नमो वृषभाय। इदम्। नमनसाधनं स्तोत्रम्। वृषभाय । स्वयमेव सर्वेषामीश्वराय।
१८
१. द्वारि निखाता स्थूणेव Sy. २. स यथा स्तवनार्हो वेदिद्वारे भवो यूपो
वेदि यज्ञं वाश्रितस्तद्वदङ्गिरसो हीन्द्रस्य सहायाः । ... तस्मादुपपन्नमिन्द्रस्य सङ्ग्रामेष्वङ्गिरआश्रयत्वम् । अथवैवमन्यथास्यार्धर्चस्यार्थयोजना । अश्रायीति णिच् स्वार्थ एव कर्मणि । श्रयतिः शुद्धोऽपि सामर्थ्यादुत्पूर्वार्थे । उदश्राय्यतिशयवद्गुणाभिधानेन गुणैरुच्छ्रितः कृत इत्यर्थः । क्व ? सुध्यः सुप्रज्ञस्य सुकर्मणो वा मम स्वभूते निरेके । रमेरिवम् । नियमेन रम्यते येन यत्र वा तनिरमणं निरेकं स्तोत्रमिहाभिप्रेतम् । तत्र कथमुदधायि ? उच्यते । पत्रेषु स्तोम आङ्गिरस ऋत्विजो वा पत्रा अभिप्रेताः । लुप्तोपमं चेदं द्रष्टव्यम् । पत्रेष्विव स्तोमः । दुर्यो न यूपो द्वारि भव इव च यूपः । यथाङ्गिरस ऋषय ऋत्विजो वोच्छ्रितं महान्तं स्तोमं कुर्वन्ति यथा च यूपमुच्छ्रितं कुर्वन्ति तद्वदित्यर्थः Sk.
१९
२०
२१
२३
सत्यबलाय। वृद्धायास्माभिः। उक्तम् । अस्मिन् । इन्द्र ! उपद्रवे । सर्वैर्वीरैर्युक्ता अस्माकम् ।
३. ०स्थांगि ० P. D. I propose to read आङ्गिरसः Ed.
४. वज्रा : P. D. M.
५. वज्रो P. D. M. ६. वांगि० D.
[ 1.51.15.
७. Omitted by P. and D. ८. B. Ghosh, op. cit. P. 7 ६. अश्वैर्गोभी रथैर्धनैश्च तद्वानित्यर्थः Sk.
इदंयुरिदं कामयमानः । अथापि तद्वदर्थे भाष्यते । वसूयुरिन्द्रो वसुमानित्यत्रार्थः N. 6. 31. १०. इव M.
११. यावत् किञ्चित् त्रैलोक्ये धनं तस्य सर्वस्य Sk.
१२ . वर्तते Sy. ईष्टे Sk. १३. उदं M.
१४. ० नसासाध ०
P.
तेन सूक्तेन नमः स्तुतिलक्षणम् Sk. १५. Omitted by M. १६. वर्षित्रे Sk.
१७. स्वकीयेन तेजसा राजमानाय Sy. स्वयमेव दीप्ताय Sk.
वृद्धास्मभिः P.
१८. बुद्धा ० M. १६. उत्तमस्मिन् P. D. २०
वर्जनवति सङ्ग्रामे Sy.
बलवति संसारे सङ्ग्रामे वा । अथवा वर्ज्यते यत्र वैगुण्यं स वृजनो यज्ञ हाभिप्रेतः । तत्र Sk.
For Private and Personal Use Only
२१. सर्वैः पुत्रैः पौत्रैश्चोपेताः Sk.
२२. ०र्युक्तास्मा० P. ०क्तारस्माo D. वयम् Sy.