________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२५४
I.SI.14. ]
[ १.४.११.४. आ स्मा रथं वृषपाणेषु तिष्ठसि शार्यातस्य प्रभृता येषु मन्दसे । इन्द्र या सुतसोमेषु चाकनोऽनर्वाणं श्लोकमा रोहसे दिवि ॥१२॥
आ स्मा रथम् । आतिष्ठसि। रथम्। सोमपानार्थम्। शार्यातस्यानिन्द्रं सोममाजिहीर्षतो हविर्धानात्। प्रभृताः सोमाः। येषु। त्वम्। मन्दसे ततो रथमास्थितवानसि ततः। यथान्येषु । सुतसोमेषु सोमम्। कामितवानस्येवं तत्रापि कामितवानसि तन्तौ। प्रस्खलितम्। श्लोकम्। दिवि। आरोहयस्तत्रापि पानादिति ।
अदंदा अभी महते वचस्यवै कक्षीवते वृचयामिन्द्र सुन्वते । मेनाभवो वृषणश्वस्य सुक्रतो विश्वेत्ता ते सर्वनेषु प्रवाच्या ॥१३॥
अबदा अर्भाम् । दत्तवानसि। कन्याम्। स्तुतिवत इच्छते । कक्षीवते । वृचयां नाम भाग्याम्। इन्द्र ! सुन्वते तथा। मेना च। अभवः। वृषणश्वस्य। सुक्रतो ! विश्वानि। तानीमानि। ते यज्ञेषु। प्रवाच्यानि। अत्र शाटयायनकम् -
"वृषणश्वस्य मेन इति। वृषणश्वस्य ह मेना भूत्वा मघवा कुल उवासेति। अथ ताण्डयकम्
वृषणश्वस्य मेन इति। वृषणश्वस्य हे मेनस्य मेनका नाम दुहिताऽऽस। तां हेन्द्रश्चकम इति। वृषणश्वस्य राज्ञो मेना नाम दुहिता त्वमभवः स्वांशेन। अथ तां चकमे चेन्द्र इत्यर्थः।"
इन्द्रो अश्रायि सुध्यो निरके पजेषु स्तोमो दुर्यो न यूपः ।
अश्वयुर्गव्यू रथयुर्वसूयुरिन्द्र इद्रायः क्षयति प्रयन्ता ॥१४॥ इन्द्रो अश्रायि । इन्द्रः स्तोतृभिः। आश्रीयते। सुकर्मणस्तस्य। निर्गमने। पत्रकुलजाते
१
.
१
.
॥
१. शर्या० P. २. ० तोह • P. ०णश्चस्य P. १५. सुकृतो P. __० विद्धा D. ३. रथवानास्थित • P. १६. ०णश्चस्य P. १७. Omitted by ४. अस्यापि शार्यातस्य सोमान् Sy. ___Ghosh, op. cit. १८. मे ह ना P. ५. गमनरहितं स्थिरम् Sy.
| १६. इवा० M. २०. ताण्डकम् P. D. ६. यशो वा Sy. यद्वेमं यजमानं... २१. मेहन P. २२. Omitted by P.
धुलोक उक्तलक्षणं यशः प्रापयसि Sy. हं M. २३. Omitted by P. ७. V. Madhava ignores स्म । इन्द्र | २४. तां महेन्द्रश्चकाम P. २५. भव० P. M. ८. अदां P. अभां M. ६. अल्पां| २६. चेन्द्र इन्द्र P. २७. V. Madhava
युवतिमित्यर्थः Sy. १०. स्तुतव ० P. ignores इत् २८. अयि P. ११. प्रच० D. पृपया ० M. १२. भान्यां D. २६. शोभनप्रज्ञान् वा Sy. ३०. नैर्धन्ये निमि१३. सू० P. १४. मेनाचाहवो वृषणश्च M. तभूते सतिSy. ३१. वजा ० P.D.M.
For Private and Personal Use Only